________________
माष्यगाथा ४८११-४८१८ ]
पंचदश उद्देशकः
५११
पहाणपुरिसो पायरियादी वत्थं, परिणामगा वा, "पयारिहं वत्युमिति" मह जाणित्ता पडिसेवति पडिसेवाविज्जति वा, "अहमेतस्स पडिसेवियव्वस्स णिक्कयं करिस्सामी" ति । "इयरे" पड़िपक्व भूता भवत्यु। एतेसि चेव मायरियाणं जं जोग्ग तं "'जुत्तं" -- भण्णति ॥४८४१।।
इदाणि "समत्थ त्ति जयणं च" दो वि दारे एक्कगाहाए वक्खाणेति -
धिति सारीरा सत्ती, आयपरगया य तं ण होवेंति ।
जयणा खलु तिपरिरता, अलंभे पच्छा पणगहाणी ॥४८१५॥ घितिबलं प्रप्पणो जाणित्ता सारीरं च संघयणबलं जाणित्ता परस्स य, एते जाणित्ता प्रायरियो अण्णो वा जो अप्पणा समत्थो परो वि समत्थो दो वि ण होवेंति । प्रह अप्पणा समत्थो परो असमत्थो एत्थ परस्स वितरति । ततियभंगे अप्पणा पडिसेवनि णो परस्स वितरति । चउत्थे दो वि पडिसेवंतिः । 3जयणा तिण्णि वारा सुद्धस्स पडियरति, जति तीहि वारेहि सुद्धंण लभति तो चउत्थवारादिसु पणगपरिहाणीए असुद्ध गेण्हति । सव्वं प्रायादियं सपडिपक्खं जाणित्ता गीतो आयरति वा ण वा । अगीतो पुण एयं एवं ण याणति, तेण अगीयस्स पच्छित्तं ।।४८१५॥ इदाणिं "४फलं" ति दारं
इह परलोए य फलं, इह आहारादि एक्कमेक्कस्सा।
सिद्धी सग्ग सुकुलता, फलं तु परलोइयं बहुहा ॥४८१६॥
एवं मम चेटुंतस्स फलं भविस्सति अण्णस वा, तं च फलं - दुविधं-इहलोइयं प्राहार-वत्थ-पत्तादी, 'एक्कमेक्कस्स" त्ति एक्कमेक्कस्स फलं भवति । अहवा - अप्पणो परस्स वा। अहवा-परोप्परोपकारेण फलं भवति । परलोइयं फलं सिद्धिगमणं सग्गगमणं वा सुकुले व उप्पत्ती ।
गीयस्स उस्सग्गे उस्सग्गं, अववाए अववादं करेंतरस एवं विविधं फलं भवति । किं चान्यत्-जं गीयत्थो अरत्तो अदुट्ठो य पडिसेवति तत्थ अपायच्छित्ती भवति ।।४८१६॥ ग्राह-केण कारणेण अपायच्छित्ती भवति ? उच्यते
खेत्तोऽयं कालोऽयं, करणमिणं साहओ उवाओऽयं ।
कत्त ति य जोग त्ति य, इति कडजोगिं वियाणाहि ॥४८१७|| "खेतो यं कालो यं” अस्य व्याख्या --
ओयभूतो खेत्ते, काले भावे य जं समायरति ।
कत्ताअो सो अकप्पो, जोगीव जहा महावेज्जो ॥४८१८|| रागदोसविरहितो दोण्ह वि मज्झे वट्टमाणो तुलासमो प्रोयो भण्णति, तेण रागदोसविरहियत्तणेण भूतो ओयभूतो, सो य ओयो अद्धाणादीखेत्तपडिसेवणं पडुच्च दुभिक्खादिकालपडिसेवणं वा पडुच्च गिलाणादि भावपडिसेवणं वा पडुच्च जं समायरइ ति पडिसेवति रागद्दोसविरहितो सो अदोसो।
कहं ? जेण सम्मं ""करणमिणं' ति अवेक्खति, करणं किरिया, इह एवं कज्जमाणं णिज्जरालाभं
१ गा० ४८१० । २ गा० ४८१० । ३ गा० ४८१०। ४ गा० ४८१० । ५ गा० ४८१७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org