SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीयसूत्रे [ सूत्र- १२ "सव्वं च सपरिपक्खं" ति - प्रायस्स प्रणातो, कारणस्स अवकारणं, गाढस्स प्रणागाढं, वत्थुस्स भवत्युं, जुत्तस्स भजुत्तं, ससत्तस्स प्रसत्ती, जयणाए भजयणाए य । एवं सव्वं गीयत्यो जाणति, विविधं च णिजरा फलं च जाणित्ता समायरति ॥४८१०॥ ११० दाणि तेसिं प्रयादियाण इमं वक्खाणं सुकातीपरिसुद्धे, सति लाभे कुणति वाणितो चेहूं । एमेव य गीयत्थो, आयं दट्टु समायरति ॥ ४८११ जहा वणितो संतरं भंड उकामो जइ सुकसुद्धो प्रादिसद्धातो भांडगकम्मकर वित्तीए परिसुद्धा जति लाभस्स सती भवति, तो वणितो वाणेज्ज चेट्टं प्रारभति । अहलाभो न भवति, तो आरभति । ततो एवं गीयत्थो णाणादित्रायं दट्टु पलंबादिप्रकप्पपडिसेवणं समायरति ।।४८११।। "आय" त्ति दारस्स व्याख्या - सिवादी सु कत्थाणिएसु किं चि खलियस्स तो पच्छा । वायणवेयावच्चे, लाभो तत्रसंजमज्झयणे || ४ = १२॥ असिवोमोदरियदुब्भिक्खादिएसु सुंकत्थागिएसु केसु वि संजमठाणेसु प्रकम्पपडि सेवाए खलियस्स पच्छा तेसु असिवादिसु फिट्टेसु तं प्रतियारं पच्छित्तेसु विसोहिस्सामि । वायणं तस्स, प्रायरियादीणं वैयावच्च करेंतस्स, तवसंजमज्झवणेसु य उज्जमं करेंतस्स प्रणो अन्भहितो लाभो भविस्सइ, वयो अप्पतरी, तो गयो समायरति । प्रगीतो पुण एयं श्रायत्र्वतं ण याणति ।। ४८१२ ।। आयत्ति दारं गतं । इदाणि "" कारणमागाढ़े" दो वि दारे एगगाहाए वक्खाणेति णाणादितिगस्सा, कारणणिक्कारणं तु तव्वज्जं । हिक्क-विस- त्रिसूइय, सज्झक्खय-सूलमागाढ़ || ४८ १३ || जो गीयत्थो सो कारणे पडिसेवति, शिक्कारणे ण पडिसेवति । श्राह उच्यते - " णाणादि" पुव्वद्धं कंठं । इदाणि “प्रगाढे" त्ति प्रगाढे खिप्पं पडिमेवति, आणागाढे तिपरिरएण पणगादिपरिहाणीए । जारि वा प्रगाढे पडिसेवियव्वं तं श्रगाढे चेव पडिसेबति, जारिसं भणा गाढे पडिसेवियव्वं तारिस प्रणागाढे पडिसेवति । केरिसस्स कारणस्स श्रट्टाए पडिसेवति ? केरिस वा णिक्कारणं ? आह - केरिसं प्रगाढं ? केरिस वा प्रणागाढं ? उच्यते - ग्रहिडक्क पच्छद्ध उच्चारिथसिद्ध ॥४८१३॥ इदाणि " " वत्थुजुत्तं". च दो वि दारे वक्खाणेति १ ग।०४८१० | २ ० ४८१० १ ३ गा० ४६१० । - आयरियादी वत्युं तेसि चिय जुत्त होति जं जोग्गं । गीयपरिणामगावा, वत्युं इयरे पुण अवत्युं || ४८१४|| Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy