SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४८०२-४८१०] पंचदश उद्देशकः ५०६ चैव छिदति, छिदियव्वे य प्रारंभ करेति, प्रयत्नछिन्नं च करे त, मूले वि से उद्धरति, उद्धरिता य गोकरिसग्गिणा डहति । एस जाण.. ग विधी ॥४८०४।। जो वि य ऽणुवायछिण्णो, तस्स वि मूलाणि वत्थुभेया य । अभिनव उवायछिन्नो, वत्थुस्स न होइ भेदो य ॥४८०५॥ पुव्वद्धेण अणुवापो, पच्छद्धेण अहिणवे उवायछेदो । एस दिटुंतो ।।४८०५।। इमो से उवणतो पडिसिद्ध तेगिच्छं, जो उ ण कारेति अभिणवे रोगे। किरियं सो हु ण मुञ्चति, पच्छा जत्तेण वि करेंतो ॥४८०६॥ जस्स रोगो उप्पण्णो साहुस्स सो जइ इमं सुत्तं प्रणुसरिता “'तेगिच्छंणाभिणंदेन" ति "पडिसिद्ध" ति काउंण कारवेति किरियं, सो तम्मि वाहिम्मि वद्धिते समाणे जत्तेण वि किरियं करेंतो ण सक्केति तिगिच्छिउं । जति पुण अहुणुट्टिते चेव रोगे कारतो किरियं तो तिगिच्छितो होतो ॥४८०६॥ जो वा अणुवारण करेति जहा - सहसुप्पइयम्मि जरे, अट्ठमभत्तेण जो वि पारेति । सीयलअंबदवाणि व, ण हु पउणति सो वि अणुवाया ॥४८०७॥ महसा जरे जाते अण्णम्मि वा प्रामसमुत्थे रोगे अट्ठमं करेत्ता सीयलकूरं सीयलदव्वं वा पारेति, "मा पेज्जा कायव्वा भविस्सति" ति काउं, ततो तस्स तेण सीयलकूरादिणा सो रोगो पुणो पकुप्पति । जति पुण तेण पेजादिणा उवाएणं पारियं होतं तो पउणंतो जं च तं प्रपत्थं भोयणावराहकतं पावं पि पच्छा सत्यो समाणो प्राढत्ते देसकाले तंपि उवाएण पयत्तेण य पायच्छितेणं विसोहतो। एवं उवायतो पउणति, अणुवायप्रो णो पउणति ॥४८०७॥ संपत्ती व विवत्ती, व होज कज्जेसु कारगं पप्पे । अणुपायो विवत्ती, संपत्ती कालुवाएहिं ॥४८०८॥ कारगो कत्ता । जति सो प्रजाणगो ततो तेण प्रदेसकाले अणुवाएण प्राढत्तं कज्ज विवत्ति विणासं गच्छत्ति, प्रह सो जाणगो ततो तेण प्राढत्ते देसकाले तं उवाएण पयत्तेण य तस्स कजं सिझति ॥४८०८॥ इति दोसा उ अगीते, गीयम्मि य कालहीणकारिम्मि। गीयत्थस्स गुणा पुण, होति इमे कालकारिस्स ॥४८०६॥ इतिसहो एवार्थे । एवं अगीते दोसा । जो गीतो देमकाले करेति, हीणे वा काले करेति, अतिरित्ते वा काले करेति, तस्स वि एते चेद दोसा भवंति । जो पुण गीयत्थो महीणमतिरित्तकाले करेति, उवाएण या प्रयत्नेन च तस्स इमे गुणा भवंति ॥४८०६॥ आयं कारणमागाई, वत्थु जुत्तं ससत्ति जयणं च। सव्वं च सपडिवक्खं, फलं च विविहं वियाणाति ॥४८१०॥ १ उत्त० अध्य० २ गा० ३३ । २ छिदिउं इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy