Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
५१३
भाष्यगाथा ४८१९-४८२४]
पचदश उद्देशकः "चउविहजाणणे" त्ति अस्य व्याख्या -
सव्वं नेयं चउहा, तं वेइ त्ति जहा जिणो तहा गीओ।
चित्तमचित्तं मिस्सं, परित्त-ऽणंतं च लक्खणो ॥४८२१॥ सव्वमिति अपरिसेसं चउविधं - दध्वतो खेत्ततो कालो भावनो य । तं पण्णवणं पडुच्च जहा केवली ब्रवते तहा गीयत्थो वि । अहवा-तं वेत्ति, जहा जिणो जाणइ तहा गीयत्थो वि जाणइ इमेण सचित्तादिलक्खणभेदेण । इहं पुण पलंबाधिकारातो जहा केवली सचित्तं जाणति, अचित्तं मीसं वा परित्तणतं वा सचित्तादिलक्खणाणि वा परूवेति, तहा सुअधरो वि सुताणुसारेणं सचित्तलक्खणेण सचित्तं जाणति पण्णवेइ य, एवं अचित्तमीसरिताणता वि लक्खणतो जाणति परूवेति य ॥४८२१।।
चोदगाह - "णणु केवली भिण्णतमो सब्वण्णू सुप्रकेवली, छउमत्थो असवण्णू । जो य असवण्णू स कहं केवलीतुल्लो भण्णति" ?
आचार्य प्राह -
काम खलु सव्वण्ण , णाणेणऽहिगो दुवालसंगीतो।
पण्णत्तीए तुल्लो, केवलनाणं जतो मूअं ॥४८२२॥ चतुर्दशपूर्वधारिज्ञानात् केवलज्ञानिन अधिकतरज्ञानसंभवाच्चोदकाभिप्रायसमर्थनाभिप्रायेण, कामशब्दप्रयोगः।
अहवा- प्राचार्येण चोदकाभिप्रायोऽवघृत इत्यतो "काम" शब्दप्रयोगः । खलु पूरणे 'तुल्यत्वे वा, प्रन्यूनत्वविशेषप्रदर्शने । “पणतीए तुल्ल" त्ति केवली सुअकेवली य पण्णवणं पडुच्च तुल्ला, जेण केवली चि सुयणाणेण पण्णवेति, केवलनाणं जतो मूग्रं ति ।।४८२२।।
"केवली दुवालसंगीतो केत्तिएण अधिगो, कहं वा पण्णवणाए तुल्लो" त्ति । अतो भण्णति - __पण्णवणिज्जा भावा, अणंतभागे उ अणभिलप्पाणं ।
पण्णवणिज्जाणं पुण, अणंतभागो सुयनिबद्धो ॥४८२३॥ भावा दुविधा-पण्णवणिज्जा अपण्णवाणिज्जा ! पण्णबणिज्जा अभिलप्पा, इतरे अणभिलप्पा । दो वि रासी अणंता, तहावि विसेसो अत्यि - अणभिलप्पाणं भावाणं अणंतगभागे पण्णवणिज्जा भावा । पण्णवणिज्जा णाम जे पण्णवेउं सक्कंति, छउमत्यो वा बुद्धीए घेत्तुं सक्केति, एयविवरीया प्राण्णवणिज्जा । तेसि पि पण्णवणिज्जाणं जो अणंत इमो भागो सो दुवालसंगसुतगिबंधेण गिबद्धो ॥४८२३।।
चोदगाह – “कहं एयं जाणियब्वं जहा पणवाणिज्जाणं प्रणतमागो सुअणिबंधो' ? उच्यते
जं चोदसपुव्वधरा, छट्ठाणगता परोप्परं होंति !
तेण उ अणंतभागो, पण्णवणिज्जाण जं सुत्तं ॥४८२४॥ जमिति जम्हा चोद्दसपुवी छट्टाणपडिया लभंनि । १ तुल्यत्वात् न्यूनत्व इत्यपि पाटः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644