Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text
________________
भाष्यगाथा ४१३२-४१३७ ]
द्वादश उद्देशकः
३४३
अक्खाणगादि प्राघः दियं, एगस्स वलमाणं अनेण अणुमीयत इति माणुम्माणियं जहा धन्ने कंवलसंबला अधवा - माणपोतानो माणुम्माणिय । विज्जादिहिं रुक्खादी णमिज्जतीति जेम्म । अधवा - णम्म पढें सिक्खाविजंतस्स अंगाणि णमिति । गहियं कव्वा । अधवा - वत्थपुप्फचम्मादिया भज्ज रुक्खादिभगो दध्वविभागो वा । कलहो वातिगो जहा सिंघवीण रायादीणं वुग्गहो । पासा प्रादी जूया, सभादिसु अणेगविहा जणवाया ॥४१३५।। जे भिक्खू कट्ठ-कम्माणि वा चित्त-कम्माणि वा लेव-कम्माणि वा
पोत्थ-कम्माणि वा दंत-कम्माणि वा मणि-कम्माणि वा सेल-कम्माणि वा गंठिमाणि वा वेहिमाणि वा पूरिमाणि वा संघातिमाणि वा पत्तच्छेज्जाणि वा वाहीणि वा वेहिमाणि या चक्खुदंसणपडियाए
अभिसंधारेइ, अभिसंधारेतं वा सातिज्जति ।।सू०॥२६॥ कट्ठकम्मादि ठाणा, जतियमेत्ताउ आहिया सुत्ते ।
चक्खुपडियाए तेसु, दोसा ते तं च बितियपदं ॥४१३६।। ___ कट कम्म कोट्टिमादि, पुस्तके पु च वस्त्रेषु वा पोत्थं, चित्तलेपा प्रसिद्धा, पूयादिया पुप्फमालादिषु गंठिम जहा पाणंदपुरे, पुप्फपूरगादिवेढिम प्रतिमा, पूरिम स च 'कक्षुकादिमुकुटसंबंधिसु वा संघाडिम महदाख्यानक वा महताहतं ।।
अहवा - महता शब्देन वादित्रमाहतं वाइता तंती, अन्यद्वा किंचित, हत्यतलाणं तालो कडंबादि, वादित्रसमुदयो त्रुटि:, जस्स मुतिगस्स घणसहसारिच्छो सदो सो घणमुइंगो टुणा सद्देण वाइतो सर्व एवेन्द्रियार्थः चक्षुः ।।४१३६॥ जे भिक्खू डिवाणि वा डमराणि वा खाराणि वा वेराणि वा महाजुद्धाणि वा
महासंगामाणि वा कलहाणि वा बोलाणि वा चक्खुदंसणपडियाए
अभिसंधारेइ, अभिसंधारतं वा सातिज्जति ॥सू०॥२७॥ जे भिक्खू इत्थीणि वा" इत्यादि -
इत्थीमादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते ।
चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥४१३७।। प्रासयंते सत्थावत्थाणि अच्छति । अहवा - प्रश्न वंति भुंजतीत्यर्थः । चोदमाणा गेंदुगादिसु रमते मज्जपानअंदोलगादिमु ललंते जलमध्ये १ कंचुकादिसु कट्ठसंधिसू वा. इत्यपि पाठः । २ नास्त्यस्य सूत्रस्य भाष्ये चूर्णी च किंचिदपि विवरणम् । ३ सम्प्रति समुपलब्धसूत्रपुस्तकादर्शपु नेदं सूत्रं, किन्तु अष्टाविंशतितममूत्रान्तर्गतमाभाति । चूर्ण्यभिप्रायेण अष्टाविंशतितमं सूत्रमेवं विभज्यते - जे भिक्खू इत्थीणि वा पुरिसाणि वा थेराणि वा मज्झिमाणि वा डहराणि वा अलंकियाणि वा सुअल. कियाणि वा ( जाव ) सातिज्जति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org