Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 555
________________ भाष्यगाथा ४७९५-४८०१ ] पंचदश उद्देशकः ५०७ अधवा - सेसवसणेहिं अवस॒तो वि विसयलोलत्तणतो णिच्चमंतेउरे अच्छति तस्स वि रज्जं विणस्सति, एवं गणियस्स प्रसारणियस्स सारणियस्स वा विसयलोलस्स गच्छो विणस्सति । "अजाणगरिंदो" ति अस्य व्याख्या - रज्जणीतिअजाणतणतो ववहारादि कजाणि अप्पणा “ण सीलेति" ण पेक्खति ति वुत्तं भवति, अपेक्खंतस्स य रज्जं विणस्सति, अण्णो वा राया ठविज्जति, एवं गणिस्स वि अगीयस्स गियत्थस्स वा प्रसारणियस्स गच्छो विणस्सइ, तेण तेसु ण वसियव्वं ॥४७६८।। "२सत्तण्हं वसणादीणं" ति अस्य व्याख्या - इत्थी जूयं मज्जं, मिगव्व वयणे तहा फरुसता य । डंडफरुसत्तमत्थस्स दूसणं सत्त वसणाणि ॥४७६६।। इत्थीसु गिच्चं प्रासत्तो अच्छति, तहा जूते मज्जे य निच्चमासत्तो अच्छति, "मिगव्वं" ति आहेडगो, एतेसु णिच्चासत्तणतो रज्जं ण सीलेति । “वयणफरुसो" एत्थ वयणदोसेण रज्जं विणस्सति । अति उग्गदंडो "दंडफरुसो", एत्थ जणो भया णस्सति। अत्थुप्पत्तिहेतवो जे ते दूसेंतस्स प्रत्थुप्पत्ती ण भवति, प्रत्थाभावे कोसविहूणो राया विणस्सति ।।४७६६।। अहवा - अन्यः विकल्पः - अहवा वि अगीयत्थो, गच्छं न सारेति एत्थ चउभंगो। बीए अगीयदोसो, ततिश्रो ण सारेतरो सुद्धो ॥४८००॥ अगीयत्थो गच्छ ण सारवेति १ । अगीयत्थो गच्छं सारवेति २। गीयत्थो गच्छं न सारवेति ३ । गीयत्थो गच्छं सारवेति (इ) ४ । एत्थ पढमस्स दो दोसा, अगीयदोसो प्रसारणदोसो य। बितियस्स एकको अगीयत्थ दोसो । ततियस्स एक्को प्रसारणदोसो । इतरो चउत्थो सुद्धो ॥४८००। एतेसिं भंगाण इमो उवसंघारो - देसो व सोवसग्गो, पढमो बीअो व होइ वसणी वा । ततिओ अजाणतुल्लो, सारो दुविहो दुहेक्केक्को ॥४८०१॥ पढमभंगिल्लो सोवसग्गो देसो इव परिच्चयणिज्जो । बितियभंगिल्लो तस्स चोदणा वसणमिव ' दट्टव्वं, तेण वसणिणरिंदतुल्लो इव सो परिच्चपणिज्जो । ततियभंगिल्लो असारणियत्तणो अजाणगतुल्ल एव । अहवा चउभंगो - अगीयत्थो गच्छं ण सारवेति । अगीयत्थो गच्छं सारवेति । ___ गीयत्यो गच्छं ण सारवेति। गीयत्यो गच्छं सारवेति। चउत्यो सुद्धो। सेसेसु भंगेसु देसोवसग्गो पढमसमो स्फुटतरं गाथा अवतरति । "3रज्जं विलुत्तसारं" एयस्स पच्छद्धस्स वक्खाणं कज्जति - १ गा० ४७६६ । २ गा० ४७६८ । ३ बृहत्कल्पे तु अस्या गाथायाः द्वितीयतृतीयपदयोरेवं विधिः पाठः - ""पढमो तइयो तु होइ, वसणी वा, बिइयो अजाणतुल्लो" गा० ९४२ । ४ गा० ४७६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644