________________
भाष्यगाथा ४७९५-४८०१ ]
पंचदश उद्देशकः
५०७
अधवा - सेसवसणेहिं अवस॒तो वि विसयलोलत्तणतो णिच्चमंतेउरे अच्छति तस्स वि रज्जं विणस्सति, एवं गणियस्स प्रसारणियस्स सारणियस्स वा विसयलोलस्स गच्छो विणस्सति ।
"अजाणगरिंदो" ति अस्य व्याख्या -
रज्जणीतिअजाणतणतो ववहारादि कजाणि अप्पणा “ण सीलेति" ण पेक्खति ति वुत्तं भवति, अपेक्खंतस्स य रज्जं विणस्सति, अण्णो वा राया ठविज्जति, एवं गणिस्स वि अगीयस्स गियत्थस्स वा प्रसारणियस्स गच्छो विणस्सइ, तेण तेसु ण वसियव्वं ॥४७६८।।
"२सत्तण्हं वसणादीणं" ति अस्य व्याख्या -
इत्थी जूयं मज्जं, मिगव्व वयणे तहा फरुसता य ।
डंडफरुसत्तमत्थस्स दूसणं सत्त वसणाणि ॥४७६६।। इत्थीसु गिच्चं प्रासत्तो अच्छति, तहा जूते मज्जे य निच्चमासत्तो अच्छति, "मिगव्वं" ति आहेडगो, एतेसु णिच्चासत्तणतो रज्जं ण सीलेति । “वयणफरुसो" एत्थ वयणदोसेण रज्जं विणस्सति । अति उग्गदंडो "दंडफरुसो", एत्थ जणो भया णस्सति। अत्थुप्पत्तिहेतवो जे ते दूसेंतस्स प्रत्थुप्पत्ती ण भवति, प्रत्थाभावे कोसविहूणो राया विणस्सति ।।४७६६।। अहवा - अन्यः विकल्पः -
अहवा वि अगीयत्थो, गच्छं न सारेति एत्थ चउभंगो।
बीए अगीयदोसो, ततिश्रो ण सारेतरो सुद्धो ॥४८००॥ अगीयत्थो गच्छ ण सारवेति १ । अगीयत्थो गच्छं सारवेति २। गीयत्थो गच्छं न सारवेति ३ । गीयत्थो गच्छं सारवेति (इ) ४ ।
एत्थ पढमस्स दो दोसा, अगीयदोसो प्रसारणदोसो य। बितियस्स एकको अगीयत्थ दोसो । ततियस्स एक्को प्रसारणदोसो । इतरो चउत्थो सुद्धो ॥४८००। एतेसिं भंगाण इमो उवसंघारो -
देसो व सोवसग्गो, पढमो बीअो व होइ वसणी वा ।
ततिओ अजाणतुल्लो, सारो दुविहो दुहेक्केक्को ॥४८०१॥
पढमभंगिल्लो सोवसग्गो देसो इव परिच्चयणिज्जो । बितियभंगिल्लो तस्स चोदणा वसणमिव ' दट्टव्वं, तेण वसणिणरिंदतुल्लो इव सो परिच्चपणिज्जो । ततियभंगिल्लो असारणियत्तणो अजाणगतुल्ल एव । अहवा चउभंगो - अगीयत्थो गच्छं ण सारवेति । अगीयत्थो गच्छं सारवेति ।
___ गीयत्यो गच्छं ण सारवेति। गीयत्यो गच्छं सारवेति। चउत्यो सुद्धो। सेसेसु भंगेसु देसोवसग्गो पढमसमो स्फुटतरं गाथा अवतरति ।
"3रज्जं विलुत्तसारं" एयस्स पच्छद्धस्स वक्खाणं कज्जति - १ गा० ४७६६ । २ गा० ४७६८ । ३ बृहत्कल्पे तु अस्या गाथायाः द्वितीयतृतीयपदयोरेवं विधिः पाठः - ""पढमो तइयो तु होइ, वसणी वा, बिइयो अजाणतुल्लो" गा० ९४२ । ४ गा० ४७६६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org