________________
सभाष्य- चूर्णिके निशीथसूत्रे
[ सूत्र - १२
जतो य एवं ततो जो बीए पडिसेवति सो नियमा मूलादि सेसघाई भवति, जो य ते घाएति तस्स विरतिभावं चरणं तं ण भवति, जो य बीए पडिसेवति सो जहा लोगो संजतो असं तत्तणतोय असंजमेण पुट्ठो एवं सो विहि पलबेहि असेवितेहि प्रस्संजमेण पुडो, तो पलंबप डिसेवगत्तणस्स पडिसेहो कज्जति ||४७६४ ॥ विराहणे त्ति मूलदारं गतं ।
इदाणि ""कस्स गीयत्थे" त्ति दारं, एयस्स विभासा -
५०६
कस्सेयं पच्छित्तं, गणिणो गच्छं असावेंतस्स ।
हवा व गीयत्थस्स भिक्खुणो विसयलोलस्स || ४७६५||
सीसो पुच्छति - एस जो पच्छित्तगणो भणितो, एस कस्स भवति ?
आयरिश्रो आह - "गणिणो गच्छं प्रसारवेंतस्स, प्रसारवणा णाम अगवेसणा - "को तत्थ गतो. को वा पुच्छिउं गतो अणापुच्छा वा, पलंबगहणा श्रालोइए वा सोहि ण देति ण कारवेति वा, ण वा चोदेति वा" । एवं प्रसारवें तस्स गुरुणो सव्वं पच्छितं भवति ।
ग्रहवा - अगीयत्थो अण्णं च विसयलोलो होउं पलंबे गेण्हति तस्स भिक्खुणो पच्छितं भवति । अधवा - अगीयत्थस्स गीयत्थस्स वि विसयलोलस्स एवं पच्छित्तं भवति ।
पुणो चोदगाह - किं कारणं प्रायरियस्स अविराहेंतस्स जीवकाए पच्छित्तं भवति ?
प्राचार्याह - जेण सो गच्छवि राणा वट्टति ।
कहं ?
जेण गच्छं ण सारवेति ।
तत्थ य इमे प्रायरिभंगा - प्रगीयत्थो प्रायरियो, गच्छं ण सारखेति, विसयलोलो य, एतेसु तिसु पदे पडिपक्खेसु अट्ठ भंगा कायव्वा । एत्थ अंतिम सुद्धो । आदिमा सत्त वज्जणिज्जा ।।४७६५।।
कहं ?
२
देसो व सोवसग्गो, वसणी व जहा अजाणगनरिंदो । रज्जं विलुत्तसारं, जह तह गच्छो वि निस्सारो ||४७६६ ||
" देसो व सोवसग्गो" त्ति ग्रस्य व्याख्या
3
मोरिया य जहिं, असिवं च ण तत्थ होइ गंतव्वं । उप्पण्णे ण वसितव्वं, एमेव गणी असारणितो || ४७६७||
जहा देसो प्रसिवा उवद्दवजुत्तो वज्जणिज्जो तहा गणी प्रसारणिश्रो विसयलोलो वज्जणिजो ॥। ४७६७।। "श्वसणी व जहा" ग्रस्य व्याख्या -
सत्तण्हं वसणाणं, अण्णतरजु ण रक्खती रज्जं ।
अंतेपुरे व च्छति, कज्जाणि सयं न सीलेति ||४७६८||
जहा राया रज्जणीति जाणगो प्रजागो वा वसणाभिभूयत्तणम्रो रज्जमणुपालेउं ण याणति ।
१ गा० ३४ । २ गा० ४७६६ । ३ जाणई, इति बृहत्कल्पे गा० ६३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org