SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - १२ जतो य एवं ततो जो बीए पडिसेवति सो नियमा मूलादि सेसघाई भवति, जो य ते घाएति तस्स विरतिभावं चरणं तं ण भवति, जो य बीए पडिसेवति सो जहा लोगो संजतो असं तत्तणतोय असंजमेण पुट्ठो एवं सो विहि पलबेहि असेवितेहि प्रस्संजमेण पुडो, तो पलंबप डिसेवगत्तणस्स पडिसेहो कज्जति ||४७६४ ॥ विराहणे त्ति मूलदारं गतं । इदाणि ""कस्स गीयत्थे" त्ति दारं, एयस्स विभासा - ५०६ कस्सेयं पच्छित्तं, गणिणो गच्छं असावेंतस्स । हवा व गीयत्थस्स भिक्खुणो विसयलोलस्स || ४७६५|| सीसो पुच्छति - एस जो पच्छित्तगणो भणितो, एस कस्स भवति ? आयरिश्रो आह - "गणिणो गच्छं प्रसारवेंतस्स, प्रसारवणा णाम अगवेसणा - "को तत्थ गतो. को वा पुच्छिउं गतो अणापुच्छा वा, पलंबगहणा श्रालोइए वा सोहि ण देति ण कारवेति वा, ण वा चोदेति वा" । एवं प्रसारवें तस्स गुरुणो सव्वं पच्छितं भवति । ग्रहवा - अगीयत्थो अण्णं च विसयलोलो होउं पलंबे गेण्हति तस्स भिक्खुणो पच्छितं भवति । अधवा - अगीयत्थस्स गीयत्थस्स वि विसयलोलस्स एवं पच्छित्तं भवति । पुणो चोदगाह - किं कारणं प्रायरियस्स अविराहेंतस्स जीवकाए पच्छित्तं भवति ? प्राचार्याह - जेण सो गच्छवि राणा वट्टति । कहं ? जेण गच्छं ण सारवेति । तत्थ य इमे प्रायरिभंगा - प्रगीयत्थो प्रायरियो, गच्छं ण सारखेति, विसयलोलो य, एतेसु तिसु पदे पडिपक्खेसु अट्ठ भंगा कायव्वा । एत्थ अंतिम सुद्धो । आदिमा सत्त वज्जणिज्जा ।।४७६५।। कहं ? २ देसो व सोवसग्गो, वसणी व जहा अजाणगनरिंदो । रज्जं विलुत्तसारं, जह तह गच्छो वि निस्सारो ||४७६६ || " देसो व सोवसग्गो" त्ति ग्रस्य व्याख्या 3 मोरिया य जहिं, असिवं च ण तत्थ होइ गंतव्वं । उप्पण्णे ण वसितव्वं, एमेव गणी असारणितो || ४७६७|| जहा देसो प्रसिवा उवद्दवजुत्तो वज्जणिज्जो तहा गणी प्रसारणिश्रो विसयलोलो वज्जणिजो ॥। ४७६७।। "श्वसणी व जहा" ग्रस्य व्याख्या - सत्तण्हं वसणाणं, अण्णतरजु ण रक्खती रज्जं । अंतेपुरे व च्छति, कज्जाणि सयं न सीलेति ||४७६८|| जहा राया रज्जणीति जाणगो प्रजागो वा वसणाभिभूयत्तणम्रो रज्जमणुपालेउं ण याणति । १ गा० ३४ । २ गा० ४७६६ । ३ जाणई, इति बृहत्कल्पे गा० ६३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy