SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ पंचदश उद्देशकः "तं कायं परिच्चय" इति पुग्वद्धस्स इमा दो वि भासगाहाम्रो भाष्यगाथा ४७८७-४७६४ ] कार्यं परिच्चयंतो, सेसे काए वए य सो चयति । णाणी णाणुपदेसे, अट्टमाणो उ अन्नाणी ||४७६१ ॥ दंसणचरणा मूढस्स णत्थि समता वा णत्थि सम्मं तु । विरतीलक्खणचरणं, तदभावे णत्थि वा तं तु ॥ ४७६२|| -- लंबे गेव्हंतेण वणस्सतिकाश्रो परिच्चत्तो, वणस्सतिकायपरिच्चागेण सेसा वि काया परिच्चत्ता, एवं छक्कापरिचागे पढमवयं परिच्चत्तं, तस्स य परिच्चागे सेसवया वि परिच्चत्ता । एवं श्रव्वती भवति । दारं । जहा अण्णाणी णाणाभावतो णाणुवदेसे ण वट्टति एवं णाणी वि णाणुवदेसे श्रवट्टंतो णिच्छयतो पाणफलाभावाश्रो प्रण्णाणी चेव । दारं । णाणाभावे मूढो भवति, मूढस्स य दंसणचरणा ण भवंति । अधवा • जेण जीवेसु समता णत्थि पलंबगहणातो तेण सम्मत्तं णत्थि । दारं । विरतिलक्खणं चारितं भणियं तं च पलंबे गेण्हंतस्स लक्खणं ण भवति, "तदभावे" त्ति लक्खणाभावे चारितं णत्थि वा ग्रहणात् अपवादे गृण्हतोऽपि चारित्रं भवत्येव । दारं । ""बीयाइ” त्ति फला बीजं भवतीति कृत्वा बीजग्रहणं, प्रादिसद्दातो फलं पत्तं प्रवालं शाखा तया खंधं कंदो मूलमिति ॥ ४७ चोदगाह - " कीस बीयाती कता ? कीस मूलादी न कता ? सन्चो वणस्सति मूलादी भवति त्ति । प्राचार्याह - पाएण बीयभोई, चोदगपुच्छाऽणुपुव्वि वा एसा । जोणीघाते वहता, तदादि वा होति चणकाओ ||४७६३ || पाएण जणवयो बीयभोती, तेण कारणेणं बीयाई कतं । अधवा समए तिविहा प्राणुपुव्वी पुत्राणुपुत्री पच्छाणुपुन्वी श्रणाणुपुग्वी । तिविधा वि श्रत्थतो परूविज्जति, ण दोसो । एस पच्छाणुपुन्वी महिता । - बीयं जोणी, तम्मि घातिए सवे चेव मूलादी घातिता होंति । अधवा ग्रहवा – सव्वेसि वणस्सतिका तियाणं "तदादि" त्ति बीयं श्रादि । - कहं ? जेण ततो पसूती, तेण कारणेण श्रादीए पडिसेहियाए सम्बं पडिसेहियं भवति त्ति काउं बीयादिगहणं कतं ।।४७६३।। "पडिसेवगलोगो जह तेहिं सो पुट्ठो" अस्य व्याख्या ५०५ विरतिसहावं चरणं, बीयासेवी हु सेसघाती वि । अस्संजमेण लोगो, पुट्ठो जह सो वि हु तहेव || ४७६४|| १ गा० ४७६० । २ गा० ४७६० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy