SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे सूत्र-१२ एवं रायाणो इव तित्यकरा, पुरमिव लोगो, पुरिसा इत्र छक्काया, घोसणा य छक्कायवज्जणं, पीडा इव संघट्टणादी, एवं जहुत्तं छक्कायवज्जणं जिणाणागमचारी कम्मवधणदंडयोसेण अडंडा, इतरे भवे पुणो पुणो सारीरमाणसदुक्खदंडेण डंडिता ।।४७८६॥ 'ग्राणे त्ति दारं गतं । इदाणि "प्रणवत्य" त्ति दारं - एगेण कयमकज्जं, करेति तप्पच्चया पुणो अण्णो । सायाबहुल परंपर, वोच्छेदो संजम-तवाणं ॥४७८७॥ - एगेण कतो, "तपच्चय" त्ति एस प्रायरिमो सुप्रधरो वा एवं करेति गूणं णत्येत्थ दोसा, प्रहं पि तप्पच्चयातो करेमि त्ति. ततो वि प्रण्णो करेति, एवं सोक्खपडिबद्धाणं जं संजमतवपद पुवायरिएण वज्जितं तं पच्छिमेहिं अदिटुंति काउं वोच्छिण्णं चेव ।।४७८७।। इदाणि '२ मिच्छ" त्ति दारं मिच्छत्ते संकादी, जहेव मोसं तहेव सेसं पि । मिच्छत्तथिरीकरणं, अब्भुवगम वारणमसारं ॥४७८८॥ प्रणभिग्गहियसम्ममिच्छाणं मिच्छत्तं जणेति, जहा एयं मोसं तहा सेसं पि सव्वं, एतेसि मोसं संकंवा जणेति, प्रादिसद्दातो कंखादी भेदा दट्ठल्वा, मिच्छत्तवलियभावस्स सम्मत्ताभिमुहस्स पलंबगहणदरिसणातो मिच्छत्ते थिरं भावं जणेइ, "अन्भुवगमो” त्ति पचतिउकामस्स वा अणुव्वयाणि वा घेतुकामस्स सम्मदसणं वा पडिवज्जितुकामस्स भावपरावत्तणं करेति, पवयणे सिढिलभावं जणेति, तं दटुं सेहादि वा पडिगमणादि करेग्ज। अहवा-प्रभुवगमं संजमे करेंतस्स संजमासंजमे वा सम्मईसणे वा वारणं करेज्ज-"मा एयंपंडिवज्जह, "प्रसार ति - एयं पवयणं णिस्सारं, मए एत्थ इमं च इमं दिटुं" ति ॥४७८८॥ मिच्छत्ते त्ति गतं । इदाणि “3विराहणे" त्ति दारं- सा दुविधा प्रायाए संजमे य । दो वि पुव्वभणिता, तहावि । इमो विसेसो भण्णति - रसगेही पडिवी, जिन्भादंडा अतिप्पमाणाणि । भोत्तणऽजीरमाणे, विराहणा होति आताए ॥४७८६।। पलंबरसगिद्धो "जिन्भादंडि" ति प्रतीव गिद्धे प्रतिप्पमाणे बहू भुत्ते य प्रजीरमाणा सज्जविसूतितादी करेज, एवमादी मायविराहणा गता ॥४७८॥ इदाणि संजमविराहणा - तं काय परिचयती, गाणं तह दंसणं चरित्तं च । बीयादी पडिसेवग, लोगो जह तेहि सो पुट्ठो ॥४७६०॥ १ गा० ४७२३ दा०२।२ गा० ४७२३ द्वा० । ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy