SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४७७९-४७८६ ] कर्मणा विलंबित इव विलंबि, इति वाघातो भवति ॥४७८२ ॥ पंचदश उद्देशकः एवं विलंबिते सेंसाण वि साधूण जहुत्तकिरियट्ठियाणं सव्वे एते अकिरियट्टिया उड्डाहे त्ति दारं गतं । इदाणि जं तं ट्ठा भणियं - प्राणाणवत्थमिच्छत्तविराहणा कस्सऽगीयत्ये” त्ति, २ एयं उवरि भणिहिति" त्ति तं इदाणि पत्तं । तत्थ पढमं "प्राणे" त्ति दारं भगवता पडिसिद्धं "ण कष्पति" त्ति, पलंब गेव्हंतेण प्राणाभंगो कतो । तम्मि य प्राणाभंगे चउगुरु पच्छितं । चोदगाह - अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किह णु । आणा च्चिय चरणं, तब्भंगे किं ण भग्गं तु ॥ ४७८३॥ - इमस्स चेव अत्थस्स साहण्णट्ठा इमो दिट्टंतो "प्रवराहो" त्ति चरित्ताइयारो । तत्थ पच्छितं दंडो लहुतरो स्यात् । कहं ? उच्यते - भावदव्वपलंबे मासलहुं, भावतो अभिण्णे परिते चउलहुं । इह य प्राणाभंगे उगुरु तो कहं णु एयं एवं भवति - " प्रवराहे लहुयतरो सति जीवोवधाए वि, भाणाए पुण णत्थि जीवोवघातो" त्ति । आचार्याह - प्राणाए च्चिय चरणं ठियं श्रतो तब्भंगे किं ण भग्गं ? किमिति परिप्रश्ने । आचार्यः शिष्यं पृच्छति - किं तत् वस्तु अस्ति यद् प्राज्ञाभंगे न भज्यते ? नास्त्येवेत्यर्थः । प्रत आज्ञायां गुरुतरी दंडो युक्तः, अवराधे लहुतरो इति ॥ ४७८३॥ सोऊण य घोसणयं, अपरिहरंता विणास जह पत्ता । एवं अपरिहरंता, हितसव्वस्सा तु संसारे || ४७८४ ॥ ५०३ रण्णा घोसावियं सोतून तं अपरिहरंता जहा धगविणासं सरीरविणासं च पत्ता, तहा तित्थकरणसिद्धं परिहरतो हियसंजमधणसव्वसारो संसारे दुक्खं पावेंति ॥ ४७८४॥ : स भद्द बाहुकया गाहा एतीए चेव भासकारो वक्खाणं करेति पुरिसा मज्झ पुरे, जो प्रसादेज्ज ते प्रयाणंतो । तं डंडेमि कंडे, सुणंतु पउरा ! जणवया ! य ॥४७८५|| जहा कोति णरवती, सो छहिं पुरिसेहिं प्रण्णतरे कज्जे तोसितो इमेणऽत्थेण घोसणं करेति - मज्भं छ मणुसा सविसयपुरे अप्पणो इच्छाए विहरमाणा अणुवलद्धरूवा वि जो ते छिवति वापीति वा मारेति वा तस्स उग्गं डंडं करेमि, सुणंतु एयं पुण जणवया ॥ ४७ : ५ ।। आगमि परिहरंता, णिद्दोसा सेगा श्रणिदोसा | जिणाणागमचारी, अदोस इतरे भवे दंडो ||४७८६॥ Jain Education International ततो ते जणवया डंडभीता ते पुरिसे पयत्तेण प्रागमियपीडापरिहारकयबुद्धी जे तेसि पीडं परिहरति ते णिद्दोसा, जे पुण प्रणायारमंता ण परिहरति ते रण्णा इंडिया । १ गा० ४७२३ । २ गा० ४७२३ च्० । ३ भाव भिन्ने उभयभिन्ते च पलंबे इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy