SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५०२ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र--१२ अहवा-महाजाते मूलं, सेसेसु उक्कोसए (प्रायं बिलं) क. मज्झिमए मासलहू, जहणे पणगं । एवं उवहिणा हडेगं तणाणि झुसिराणि य अज्झुसिराणि वा गेण्हेज्जा, सीतेण वा अभिभूतो अग्गिं सेवेजा, सीतेण वा प्रणागाढा वि परिताविज्जेज, सीतेण वा अजीरंते गेलणं वा हवेज, सीताभिभूता वा साधू पासत्थेसु अण्णतित्थिएसु वा गिहत्येसु वा गमणं करेज ॥४७७८।। एतेसु इमं पच्छित्तं तणगहण अग्गिसेवणं, लहुगा गेलण्णे होंति ते चेव । मूलं अणवठ्ठप्पो, दुग-तिग-यारंचियं ठाणं ॥४७७६॥ अझुसिरतणेसु :: । झुसिरे : : 1 परकडं अग्गिं सेवति :: । अधिणवं जणेति मूलं. प्रतितावेण वा तप्पंतो ण तप्पामि व त्ति काउं जतिर वारे हत्थं पादं वा संचालेति तत्तिया :: । कोई पुण धम्मसद्धाए अग्गिं ण सेवति त्ति परिताविति, गिलाणो वा भवति तत्थ तं चेव पुव्वणितं भाणियवं, सीतेण वा परिताविज्जतो पासत्यादिसु जति जाति ङ्क, अहाछंदेसु ङ्क, जति मोहावति एक्को मूलं, दोहिं प्रणवट्ठो, तिसु पारंचित्तं । अण्णतित्थिए सु एवं ग्रेव ॥४७८६॥ उवहित्ति गतं । इदाणिं "'उड्डाहे" त्ति दारं - जे पडणादिया दारा पडिलोमेणं एते अपरिग्गहे सपरिग्गहे वा भवंति । जे पुण उवहिउड्डाहदारा एते दो वि णियमा सपरिग्गहे भवंति । अस्यार्थस्य ज्ञापनार्थमिदमाह अपरिग्गहित पलंबे, अलभंतो समणजोगमुक्कधुरो । रसगेही पडिबद्धो, इतरे गिण्हंतो उ गहितो ।।४७८०॥ "इयर" त्ति सपरिग्गहे पलंबे गेण्हतो पलंबसामिणा गहिरो ॥४७८०॥ महजणजाणणता पुण, सिंघाडग-तिग-चउक्क-गामेसु । उड्डहिऊण विसज्जिते, महजणणाते ततो मूलं ।।४७८१॥ गहितो समणो, महाजणस्स जाणावियो। कहं ? उच्यते सिंघाडगठाणं णोतो, तिग णीतो, चउक्कं वा, पारामाप्रो वा गाम णीतो, एतेसु महाजणट्ठाणेसु णीतो महाजणेण णातो, जेण गहितो तेण महाजणपुरतो उड्डाहिऊण विसज्जितो त्ति मुक्को, एत्य से मूलं भवति ॥४७८१॥ ___इमो य दोसो - एस तु पलंबहारी, सहोट गहितो पलंबठाणेसु । सेसाण वि 'बाघातो, सविहोढ विलंबित्रो एवं ॥४७८२॥ जेण सो पलंबे गेण्हंतो गहितो सो तं सिंघाडगादिठाणेसु णेउं भणति - "एस मए आरामे त्ति चोरो गहिरो पलंबे हरंतो, सहोढ त्ति सरिच्छो, एवं सो “सविहोढ' त्ति - लज्जावणिज्ज बेलंबिय इव विलबितो। अहवा - त्रिकादिषु इतश्चेतश्च नीयमानो महाजनेन दृश्यमानः "किमिदं किमिदं ?" इति पृच्छकजनस्याख्यायमानो स लज्जमानमधोदृष्टिविवर्णविषण्णमुखो दृश्यमानो घिग् जनेनोच्यमानो स्वकृतेन १ गा० ४७२४ । २ छाघातो, इति पूनासत्कमूलभाष्यप्रती बृहत्कल्पे च गा० ६२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy