Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text
________________
भाष्यगाथा ४२२६-४१३१]
द्वादश उद्देशक:
पंडित सन्निविट्ठो, जत्तागता लोगों सन्निविट्ठो सणिवेसं भण्णति, अण्णत्थ किसि करेता अन्नत्थ वोढुं वसंत तं संबाहं भण्णति घोसं गोउलं. वणियवग्गो जत्थ वसति तं पेगमं अंसिया गामततिय भागादी, भंडगा घणा जत्थ भिज्जति पुडाभेयणं, जत्य राया वसति सा रायणि ॥ ४१२८ ।।
जे भिक्खू गाम - महाणि वा नगर - महाणि वा खेड महाणि वा कब्बड महाणि वा मडंब - महाणि वा दोणमुह महाणि वा पट्टण-महाणि वा
गार- महाणि वा संवाह - महाणि वा सन्निवेस - महाणि वा चक्खुदंसणपडियाए अभिसंधारे,
अभिसंवारेंतं वा सातिज्जति ॥सू०||१६||
हिया सुत्ते ।
गाममहादी ठाणा, जत्तियमेत्ताउ चक्खुपडियाए तेनू, दोसा ते तं च वितियपदं ॥ ४१२६ ॥
गामे महो गाममहो - यात्रा इत्यर्थः ॥ ४१२६ ।।
जे भिक्खू गाम-वहाणि वा नगर-वहाणि वा खेड-वहाणि वा कब्बड - वहाणि वा मडंब-वहाणि वा दोणमुह-वहाणि वा पट्टण-वहाणि वा
- वाणि वा संवाह-वहाणि वा सन्निवेस -वहाणि वा चक्खु सण-पडियाए अभिसंधारे भिसंधातं वा सातिज्जति ||०||२०||
गामवहादी ठाणा, जत्तियमेत्ता उहिया सुत्ते ।
चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ ४१३०॥
ग्रामस्स वो ग्रामवधो - ग्रामघातेत्यर्थः ॥ ४१३० ॥
३४७
जे भिक्खू गाम- पधाणि वा नगर-पधाणि वा खेड- पधाणि वा कब्बड - पधाणि वा - पधाणि वा दोमुह-पधाणि वा पट्टण-पधाणि वा आगर- पधाणि वा संवाह - पधाणि वा सन्निवेस - पधाणि वा चक्खुदंसणपडियाए अभिसंधारे, अभिसंधारेंतं वा सातिज्जति | | ० || २१॥ गामपहादी ठाणा, जत्तियमेत्ता उहिया सुत्ते ।
चक्खुपडियाए तेस्र, दोसा ते तं च बितियपदं ॥ ४१३१ ॥ गामस्स हो ग्राममार्गेत्यर्थः ।।४१३१ ।।
जे भिक्खूस-करणाणि वा हत्थि करणाणि वा उट्ट करणाणि वा गोण-रणाणि वा महिस-करणाणि वा सूयर-करणाणि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org