________________
सहसा कालगमी मुणिणा सुत्तस्थगहियसारेण । न विसाओ कायो कायज्ञ विहीइ वोसिरणं ॥ ३७ ॥ सहसा कालगयंमित्ति आसुकारिणा
जं वेलं कालगओ निक्कारण कारणे भवे निरोहो । छेयणबंधणजग्गणकाइयमत्ते य हत्थउडे ॥ ३८ ॥ अन्नविसरीरे पंता वा देवया उ उडेजा। काइयं डब्बहत्थेण मा उडे बुज्झ गुज्झया ! ॥ ३९ ॥ वित्तासेज्ज हसेज व भीमं वा अट्टहास मुंचेजा । अभीएणं तत्थ उ कायच विहीऍ वोसिरणं ॥ ४० ॥
इमीणं वक्खाणं- 'जं वेलं कालगओ'त्ति जाए वेलाए कालगओ दिया वा राओ वा सो ताहे वेलाए नेयधो 'निक्कार'त्ति एवं ताव निक्कारणे 'कारणे भवे निरोहो' त्ति कारणे पुणो भवे निरोहो नाम- अच्छाविज्जइ, किं च कारणं, ? रत्ति ताव आरक्खिय तेणयसावयभयाइ बारं वा ताव न उग्घाडिज्जइ महाजणणाओ वा सो तंमि गामे णयरे वा दंडिगाईहिं वा आयरिओ वा सो तंमि णयरे सढेसु वा लोगविक्खाओ वा भत्तपञ्चक्खाओ वा सण्णायगा वा से भणति - जहा अम्हं अपुच्छाए ण णीणेयबोत्ति, अहवा तंमि लोगस्स एस ठेवणा-जहा रत्तिं न नीणियबो, एएण कारणेणं रत्तीए ण णीणिज्जइ,
१ सहसा कालगते इत्याशुकारिणा. आसां व्याख्यानं - 'यस्यां वेलायां काळगतः' इति यस्यां वेलायां कालगतो दिवा वा रात्रौ वा स तस्यां वेलायां नेतव्यः 'निष्कारण' इति एवं तावन्निष्कारणे 'कारणे भवेन्निरोधः' इति कारणे भवेत् निरोधो नाम स्थाप्यते, किं च कारणं १, रात्रौ तावत् आरक्षकाः स्तेन | श्वापदभयानि द्वारं वा तावन्नोद्वाव्यते महाजनन्यायो वा स तस्मिन् ग्रामे नगरे वा दण्डिकादिभिर्वाऽऽडतो वा स तस्मिन्नगरे श्राद्धेषु वा कुलेषु लोकविख्यातो वा प्रत्याख्यातभक्तो वा सज्ञातीया वा तस्य भणन्ति यदस्माकमनापृच्छया न नेतव्य इति, अथवा तस्मिन् लोकस्यैषा स्थापना यथा रात्रौ न नेतव्यः, एतेन कारणेन रात्रौ न नीयते.