Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
चेवं मुक्को तीसे राईइ सेसं वज्जणीयं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती, सूरस्सवि दियागहिओ दिया चेव मुक्को तस्सेव दिवसस्स मुक्कसेसं राई य वज्जणिज्जा । अहह्वा सग्गहनिब्बुडे एवं विही भणि ओ, तओ सी सो पुच्छइ-कहं चंदे दुवालस सूरे सोलस जामा ?, आचार्य आह-सूरादी जेण होंतिऽहोरत्ता, चंदस्त नियमा अहोरत्तद्धे गए गहणसंभवो, अण्णं च अहोरत्तं, एवं दुवालस, सूरस्स पुण अहोरतादीए संदू सिएयरं अहोरत्तं परिहरिजइ एए सोलसत्ति गाथार्थः ॥१३४३॥ सादेवत्ति गयं, इयाणिं वुग्गहेत्ति दारं, तत्थ -
वोग्गह इंडियमादी संखोभे दंडिए य कालगए । अणरायए य सभए जचिर निद्दोच्चऽहोरतं ॥ १३४४ ॥
अस्या एव व्याख्यानान्तरगाथा -
सेणाहिर्वह भोइ मयहरपुंसिस्थिमल्लजुडे य । लोहाइभंडणे वा गुज्झग उड्डाहमचियत्तं ॥ १३४५ ॥ इमाण दोहवि वक्खाणं - इंडियस्स वुग्गहो, आदिसदाओ सेणाहिवस्स, दोन्हं भोइयाणं दोन्हं मयहराणं दोन्हं
१ वेव मुक्तस्तस्या रात्रेः शेषं वर्जनीयं यस्मादागामिनि सूर्योदयेऽहोरात्रसमाप्तिः, सूर्यस्यापि दिवा गृहीतो दिवैव मुक्तस्तस्यैव दिवसस्य मुक्तशेषं रात्रिश्च वर्जनीया । अथवा सग्रहे ब्रूडिते एवं विधिर्भणितः, ततः शिष्यः पृच्छति-कथं चन्द्रे द्वादश सूर्ये षोडश यामाः ?, सूर्यादीनि येनाहोरात्राणि भवन्ति, चन्द्रस्य नियमादहोरात्रेऽर्धे गते ग्रहणसंभवः अन्यच्चाहोरात्रमेवं द्वादश, सूर्यस्य पुनरहोरात्रादित्वात् संदूषितेतरे अहोरात्रे परिहियेते, एते षोडश । सादिव्यमिति गतं इदानीं व्युह इति द्वारं, तत्र - अनयोर्द्वयोरपि व्याख्यानं दण्डिकस्य व्युहः, आदिशब्दात् सेनाधिपतेः, द्वयोर्भीजि कयोर्द्वयोर्महत्तरयोर्द्वयोः

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552