Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
४ प्रतिक्रमणाध्य अस्वाध्यायनियुक्तिः
द्रीया
आवश्यक- पट्ठवेंति, जइ सुद्धं तो करेंति सज्झायं, नववारहए खुताइणा णियमा हओ, (ततो)पढमाए पोरिसीए न करेंति सज्झायमिति हारिभ- गाथार्थः ॥ १३९९ ॥
पद्ववियंमि सिलोगे छीए पडिलेह तिन्नि अन्नत्थ । सोणिय मुत्तपुरीसे घाणालोअं परिहरिजा ॥ १४००॥
__ व्याख्या-जदा पठ्ठवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कड्डियबो, तंमि समत्ते पट्टवणं सम॥७५६॥
प्पड़, वितियपादो गयत्थो 'सोणिय'त्ति अस्य व्याख्या
आलोअंमि चिलमिणी गंधे अन्नत्थ गंतु पकरंति । वाघाइयकालमी दंडग मरुआनवरि नत्थि ॥१४०१॥ | व्याख्या-जत्थ सज्झायं करेंतेहिं सोणियवच्चिगा दीसंति तत्थ न करेंति सज्झाय, कडगं चिलिमिलिं वा अंतरे दातुं करेंति, जत्थ पुण सज्झायं चेव करेन्ताण मुत्तपुरीसकलेवरादीयाण गंधे अण्णमि वा असुभगंधे आगच्छंते तत्थ | सज्झायं न करेंति, अण्णपि बंधणसेहणादिआलोयं परिहरेजा, एयं सर्व निवाघाए काले भणियं ॥ वाघाइमकालोऽपि एवं चेव, नवरं गंडगमरुगदिहंता न संभवंति ॥ १४०१॥
प्रस्थापयन्ति, यदि शुद्ध तर्हि कुर्वन्ति स्वाध्याय, नववारहते क्षुतादिना नियमात् हतस्ततः प्रथमायां पौरुष्यां न कुर्वन्ति स्वाध्यायं। यदि प्रस्थापने त्रीण्यध्ययनानि समाप्तानि तदोपर्येकः श्लोकः कथयितव्यः, तस्मिन् समाते प्रस्थापनं समाप्यते, द्वितीयपादो गतार्थः, यत्र स्वाध्यायं कुर्वनिः शोणितवर्चिका Cश्यन्ते तत्र न कुर्वन्ति स्वाध्याय, कटकं चिलिमिलिं वाऽन्तरा दत्त्वा कुर्वन्ति, यन्त्र पुनः स्वाध्यायमेव कुर्वतां मूत्रपुरीषादिकलेवरादिकानां गन्धोऽन्यो
वा गन्धोऽशुभ आगच्छति तत्र स्वाध्यायं न कुर्वन्ति, अन्यमपि बन्धनसेधनाद्यालोकं परिहरेत्, एतत् सर्व निर्व्याघाते काले भणितं, व्याघातकालोऽप्येवमेव, नवरं गण्डगमरुकदृष्टान्तौ न संभवतः ।
SCR15SCREC-24-
॥७५६॥

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552