Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 539
________________ एएसामन्नरेऽसज्झाए जो करेइ सज्झायं । सो आणाअणवत्थं मिच्छन्त विराहणं पावे ॥ १४०२ ॥ व्याख्या - निगदसिद्धा ॥ १४०२ ॥ ' असज्झाइयं तु दुविहं' इत्यादिमूलद्वारगाथायां परसमुत्थमस्वाध्यायिक द्वारं सप्रपचं गतं इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाह आयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणं दुविहं पुण होइ समणीणं ॥ १४०३ ॥ व्याख्या - पूर्वार्द्ध कण्ठ्यं, पश्चार्द्धव्याख्या स्त्वियं-ऐगविहं समणाणं तच्च व्रणे भवति, समणीणं दुविहं- व्रणे ऋतुसंभवे चेति गाथार्थः ॥ १४०३ ॥ एवं त्रणें विधानं धोयंमि उ निष्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहंमि य होइ कायव्वा ॥ १४०४ ॥ व्याख्या- पढमं चिय वणो हत्थस्य बाहिं धोवित्तु निप्पगलो कओ, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेणं गालंतो वाएइ, तत्थ जयणा वक्खमाणलक्खणा, 'दुविह' मिति दुविहं वणसंभवं उउयं च । दुविहेऽवि एवं पग जयणा कायवा ॥ १४०४ ॥ समणो उ वणिव्व भगंदरिव्व बंधं करितु वाएइ । तहवि गलंते छारं दाउं दो तिन्नि बंधा उ ।। १४०५ ।। १ एकविधं श्रमणानां तच वणे भवति, श्रमणीनां द्विविधं । एवं व्रणे विधानं प्रथममेव व्रणो हस्तशतात् बहिः प्रक्षाल्य निष्प्रगलः कृतः, ततः परिगलति त्रयो बन्धाः यावदुत्कृष्टेन गलनान्वितो वाचयति, तत्र यतना वक्ष्यमाणलक्षणा, द्विविधं व्रणसंभवमार्त्तवं च द्विविधेऽप्येवं पट्टकयतना कर्त्तव्या

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552