Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
गणिसद्दमाइमहिओ रागे दोसंमि न सहए सई । सव्वमसज्झायमयं एमाई हुंति मोहाओ॥ १४१३ ॥ व्याख्या-'महितो'त्ति हृष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलाषी असज्झाइएवि सज्झायं करेइ, एवं रागे, दोसे किं वा गणी वाहरिजति वायगो वा, अहंपि अहिज्जामि जेण एयस्स पडिसवत्तीभूओ |भवामि, जम्हा जीवसरीरावयवो असज्झाइयं तम्हा असज्झाइयमयं-न श्रद्दधातीत्यर्थः ॥ १४१३ ॥ इमे य दोसा| उम्मायं च लभेज्जा रोगायंक व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥ १४१४॥ ___ व्याख्या-खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आर्यको, एतेण वा पावेज्जा, धम्माओ भंसेज्जा-मिच्छदिही वा भवति, चरित्ताओ वा परिवडइ ॥ १४१४॥ इहलोए फलमेयं परलो' फलं न दिति विजाओ। आसायणा सुयस्स उ कुव्वइ दीहं च संसारं ॥ १४१५॥
व्याख्या-सुयणाणायारविवरीयकारी जो सो णाणावरणिजं कम्मं बंधति, तदुदया य विज्जाओ कओवयाराओवि फलं न देंति, न सिध्यन्ति इत्यर्थः । विहीए अकरणं परिभवो, एवं सुयासायणा, अविहीए व९तो नियमा अट्ठ
।
परेण गणी वाचको व्याह्रियमाणो वा भवति । अस्वाध्यायिकेऽपि स्वाध्यायं करोति, एवं रागे, द्वेषे किं वा गणी ब्याड्रियते वाचको वा, अहमप्यध्येप्ये येनेतस्थ प्रतिसपनीभूतो भवामि, यस्मात् जीवशरीरावयवोऽस्वाध्यायिक तस्मादस्वाध्यायिकमयं । हमे च दोषा:-क्षिप्तचित्तादिक उन्मादः चिरकालिको रोग आशुघाती आतङ्कः, एतेन वा प्राप्नुयात् , धर्मात् अश्येत्-मिय्यारष्टिवा भवेत् , चारित्राद्वा परिपतेत् । श्रुतज्ञानाचारविपरीतकारी यः स ज्ञानावरणीयं कर्म बनाति, तदुदयाच विद्याः कृतोपचारा अपि फलं न ददति, विधेरकरणं परिभवः एवं श्रुताशातना, अविधौ वर्तमानो नियमात् अष्ट

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552