Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 545
________________ 50% SISASAISISSA होइ सततारं । तथा चोक्तं-सयभिसया नक्खत्ते सएगतारे तहेव पण्णत्ते ॥ इय संखअसंखेहिं तय अणंतेहिं ठाणेहिं ॥ ३॥संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स । होति पडिक्कमणं तू तेत्तीसेहिं तु ताई पुण ॥४॥ अवराहपदे सुत्तं अंतग्गय होति णियम सबेवि। सव्वो वऽइयारगणो दुगसंजोगादि जो एस ॥५॥ एगविहस्सासंजमस्सऽहव दीहपज्जवसमूहो । एवऽतियारविसोहिं काउं कुणती णमोकारं ॥६॥ PI णमो चउवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वक प्रतिक्रमन्नाहहै| नमो चउवीसाए तित्थगराणं उसभादिमहावीरपजवसाणाणं ( सूत्रम् ) नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्तं| "बहुवयणेण दुवयणं छठिविभत्ती' भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥१॥” इत्थं नमस्कृतस्य प्रस्तुतस्य व्यावर्णनायाह| इणमेव निग्गंथं पावयणं सचं अणुत्तरं केवलियं पडिपुण्णं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निव्वाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति| बुज्झंति मुचंति परिनिव्वायति सव्वदुक्खाणमंतं करेंति (सूत्रं) १ बहुवचनेन द्विवचनं षष्टीविभक्त्या भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ ३ ॥ OSS

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552