Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 549
________________ अज्ञानभेदपरिहरणार्यवाह-'अकिरियं परियाणामि किरियं उवसंपज्जामि' अक्रिया-नास्तिवादः क्रिया-सम्यग्वादः। तृतीयं बन्धकारणमाश्रित्याह-'मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि' मिथ्यात्वं-पूर्वोक्तं सम्यक्त्वमपि,एतदङ्गत्वादेवाह'अबोहिं परियाणामि बोहिं उवसंपज्जामि' अबोधिः-मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह- अमग्गं परियाणामि मग्गं उवसंपज्जामि' अमार्गो-मिथ्यात्वादिःमार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह जंसंभरामिजंचन संभरामिजं पडिकमामि जं च न पडिक्कमामि तस्स सव्वस्सदेवसियस्स अइयारस्स पडिकमामि समणोऽहं संजयविरयपडियपच्चक्खायपावकम्मोअनियाणो दिद्विसंपण्णो मायामोसविवजिओ। (सूत्र) | यत् किश्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिक्कमामि जं च न पडिक्कमामि' यत् प्रतिक्रमामि आभोगादिविदितं यच्च न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सबस्स देवसियस्स अतियारस्स पडिक्कमामि'त्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह-'समणोऽहं |2| संजयविरयपडिहयपच्चक्खायपावकम्मो अणियाणो दिहिसंपन्नो मायामोसविवजिओ'त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि ?, संयतः सामस्त्येन यतः इदानीं, विरतो-निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेण अत एवाह-प्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतम्-इदानीमकरणतया प्रत्याख्यातमतीतं निन्दया एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह-'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शय नाह-दृष्टिसंपन्नः सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जकः (विवर्जितः)४.मायागभमृपों वादपरिहारीत्युक्तं भवति । एवंभूतः सन् किं ?

Loading...

Page Navigation
1 ... 547 548 549 550 551 552