Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 550
________________ आवश्यकहारिभद्रीया ७६२॥ व. अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमह-४४ प्रतिकव्वयधारा । अट्ठारसहस्ससीलंगधारा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि । (सूत्रं)। मणाध्य. . अर्द्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषु-पञ्चभरतपश्चरावतपञ्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निवादिव्यवच्छेदायाह-पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलाङ्गसहस्रधारिणः, तथाहि-केचिद् भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्राणि दर्श्यन्ते, तत्रेयं करणगाथा-जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निप्फत्ती ॥१॥ स्थापना त्वियं इयं भावना-मणेण ण करेइ आहार| म० सण्णाविप्पजढो सोर्तिदियसंवुडो खंतिसंपन्नो णक० | ण का०ण अ० आ० भ० मै० पुढवीकायसंरक्खओ १, मणेण ण करेइ आर० फा० हारसण्णाविष्पजढो सोतिंदियसंवुडो खंति-ट॥७१२॥ आ० ते० वा. व. बे० ते च पं० अ० संपन्नो आउक्कायसंरक्खओ २ एवं तेउ ३ वाउ ख० मा० मु० त० सं० स० सो० आ० बं० ४ वणस्सति ५ बि०६ ति०७च० ८५०९ जे नो करिति मणसा निजियआहारसन्नसोइदि पुढवीकायारंभे खंतिजुआ ते मुणि वन्दे ॥१॥ | का० । AAAAAAA प०

Loading...

Page Navigation
1 ... 548 549 550 551 552