Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक- अण्णाणं परिआणामि नाणं उवसंपज्जामि अकिरियं परियाणामि किरियं उवसंपन्जामि मिच्छत्तं परियाणामि
४ प्रतिक्रहारिभ- सम्मत्तं उवसंपज्जामि अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपज्जामि (सूत्र) मणाध्य० द्रीया
___ य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामित्ति प्रतिप॥७६१॥
द्यामहे (ये) प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणासेवनाभिमुखतया, तथा प्रीती रुचिश्च भिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमि'त्ति स्पृशामि आसेवनाद्वारेणेति 'अणुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्म सद्दहंतो' इत्यादि, तं धर्म श्रद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् 'तस्स धम्मस्स अब्भुडिओमि आराधनाए'त्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायाम्-आराधनविषये 'विरतोमि विराधनाए'त्ति विरतोऽस्मि-निवृत्तोऽस्मि विराधनायां-विराधनाविषये, एतदेव भेदेनाह-'असंजमं परियाणामि, संजम उवसंपज्जामि' असंयम-प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्या-1 ख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयम-प्रागुक्तस्वरूपं उपसंपद्यामहे(ये),प्रतिपद्याम(हे)इत्यर्थः, तथा 'अबंभं परियाणामि बंभ उवसंपज्जामि' अब्रह्म-वस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत् , प्रधानासंयमाङ्गत्वाच्चाब्रह्मणो
॥७६॥ दानिदानपरिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह-'अकप्पं परियाणामि कप्पं उवसंपज्जामि' अकल्पोऽकृत्यमा-II
ख्यायते कल्पस्तु कृत्यं इति, इदानी द्वितीयं बन्धकारणमानित्याह, यत उक्तं [च]-"अस्संजमो य एको अण्णाणं अविरई य दुविहं" इत्यादि । 'अण्णाणं परियाणामि नाणं उवसंपज्जामि' अज्ञानं सम्यगूज्ञानादन्यत् ज्ञानं तु भगवद्वचनजं,

Page Navigation
1 ... 546 547 548 549 550 551 552