Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 542
________________ आवश्यकहारिभद्रीया ४ प्रतिक्रमणाध्य ॥७५८॥ SANSAMSUNG व्याख्या-अभ्यंतरा मूत्रपुरीपादयः, 'तेहिं चेव बाहिरे उवलित्तो न कुणइ, अणुवलित्तो पुण अभितरगतेसुवि तेसु अह अञ्चणं करेइ ॥ १४१०॥ किं चान्यत्आउहियाऽवराहं संनिहिया न खमए जहा पडिमा । इह परलोए दंडो पमत्तछलणा इह सिआ उ॥१४११॥ ___ व्याख्या-जा पडिमा 'सन्निहिय'त्ति देवयाहिठिया सा जइ कोइ अणाढिएण 'आउट्टिय'त्ति जाणतो बाहिरमललित्तो तं पडिमं छिवइ अच्चणं व से कुणइ तो ण खमए-खित्तादि करेइ रोग वा जणेइ मारइ वा, 'इय'त्ति एवं जो असज्झाइए सज्झायं करेइ तस्स णाणायारविराहणाए कम्मबंधो, एसो से परलोए उ दंडो, इहलोए पमत्तं देवया छलेज्जा, स्यात् आणाइ विराहणा धुवा चेव ॥१४११ ॥ कोई इमेहिं अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेजारागेण व दोसेण वऽसज्झाए जोकरेइ सज्झायं आसायणा व का से? को वा भणिओ अणायारो?॥१४१२॥ ___ व्याख्या-रागेण वा दोसेण वा करेजा, अहवा दरिसणमोहमोहिओ भणेजा-का अमुत्तस्स णाणस्स आसायणा | को वा तस्स अणायारो ?, नास्तीत्यर्थः॥ १४१२ ॥ तेसिमा विभासातैरेव बहिरुपलिप्तो न करोति, अनुपलिप्तः पुनरभ्यन्तरगतेष्वपि तेष्वधार्चनां करोति, या प्रतिमा देवताधिष्ठिता सा यदि कोऽपि अनादरेण जानानो ४ बाशमललिप्तस्ता प्रतिमा स्पृशति अर्चनं वा तस्याः करोति तई न क्षमते-क्षिप्तचित्तादिं करोति रोग वा जनयति मारयति वा, एवं योऽस्वाध्यायिके स्वाध्यायं करोति तस्य ज्ञानाचारविराधनया कर्मबन्धः, एष तस्य पारलौकिकस्तु दण्डः, इहलोके प्रमत्तं देवता छलयेत् , आज्ञादिविराधना ध्रुवैव । कश्चिदेभिरप्रशस्तकारणैरस्वाध्यायिके स्वाध्यायं कुर्यात् । रागेण वा द्वेषेण वा कुर्यात्, अथवा दर्शनमोहमोहितो भणेत्-अमूर्तस्य ज्ञानस्य काऽऽशातना ? को वा तस्थानाचारः, तेषामियं विभाषा ॥५॥

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552