Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक हारिभद्रीया
॥७५५||
एक्कमि वा गिण्हतीति ॥२२५॥'परवयणे खरमाई' अस्य व्याख्या'चोएइ खरो पच्छद्धं चोदक आह-जदि रुदतिमणिढे काल- प्रतिक्रवहो ततोखरेणरडिते बारह वरिसे उवहमउ, अण्णेसुवि अणिहइंदियविसएसु एवं चेव कालवहो भवतु?, आचार्य आह-18 मणाध्य० चोअग माणुसऽणिढे कालवहो सेसगाण उपहारो। पावासुआइ पुटिव पन्नवणमणिच्छ उग्घाडे ॥२२६(भा०)। अस्वाध्या___ व्याख्या-माणुससरे अणिढे कालवहो 'सेसग'त्ति तिरिया तेसिं जइ अणिठो पहारसदो सुबइ तो कालवधो, 'पावा-1
यनियुक्तिः सिय'त्ति मूलगाथायां योऽवयवः अस्य व्याख्या-पावासुयाय' पच्छद्धं, जइ पाभाइयकालग्गहणवेलाए पावासियभज्जा पइणो गुणे संभरंती दिवे दिवे रोएती, रुवणवेलाए पुवयरो कालो घेत्तबो, अहवा सावि पचुसे रोवेजा ताहे दिवा गंतुंटू पण्णविजइ, पण्णवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरइ ॥ २२६ ॥ 'एवमादीणि त्ति अस्यावयवस्य व्याख्या
वीसरसहरुअंते अव्वत्तगडिंभगंमि मा गिण्हे । गोसे दरपट्टविए छीए छीए तिगी पेहे ॥ २२७ (भा०)॥ व्याख्या-अच्चायासेण रुयंत वीरसं भन्नइ, तं उवहणए, जं पुण महुरसई घोलमाणं च तं न उवहणति, जावमजंपिरं
७५५॥
एकस्मिन् वा गृहन्ति । चोदयति खरः पश्चाध, यदि रोदत्यनिष्टे कालवधो रटिते ततः खरेण द्वादश वर्षाण्युपहव्यता,(काल)अन्येष्वपि अनिष्टेन्द्रियविषये प्वप्येवमेव कालवधो भवतु । मनुष्यस्वरेऽनिष्टे कालवधः शेषाः-तिर्यञ्चस्तेषां यदि अनिष्टः प्रहारशब्दः श्रूयते तर्हि कालवधः, यदि प्राभातिककालग्रहणवेलायां प्रोषितपतिका स्त्री पत्युर्गुणान् स्मरन्ती दिवसे २ रोदिति, रोदनवेलायाः पूर्वमेव कालो ग्रहीतव्यः, अथ च साऽपि प्रत्युषसि रुद्यात् तदा दिवसे गत्वा ४ प्रज्ञाप्यते, प्रज्ञापनामनिच्छन् या उद्घाटनकायोत्सर्गः क्रियते । अत्यायासेन रोदनं तत् विरसं भव्यते, तदुपहन्ति, यत् पुनर्घोलमानं मधुरशब्दं च तन्नोपहन्ति यावदजल्पाकं

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552