Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
कालस्स पडिक्कमति, सेसावि तं वेलं पडिक्कमंति वा न वा, एगो नियमा न पडिक्कमइ, जइ छीयरुदिदादीहिं न सुज्झइ तो सो चेव वेरत्तिओ सुपडियग्गिओ होहितित्ति । सोवि पडिक्कतेसु गुरुणो कालं निवेदित्ता अणुदिए सूरिए कालस्स पडिक्कमति, जइ घेप्पंतो नववारे उवहओ कालो तो नजइ धुवमसज्झाइयमस्थित्ति न करेंति सज्झायं ॥ २२४ ॥ नववारगहणविही इमो-'संचिक्खे तिण्णि छीतरुण्णाणि'त्ति अस्य व्याख्या
इक्किक्क तिन्नि वारे छीयाइहयंमि गिण्हए कालं ।
चोएइ खरो बारस अणिविसए अ कालवहो ॥ २२५ ॥ (भा०)॥ व्याख्या-एकस्स गिण्हओ छीयरुदादिहए संचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिणि वारा, तओ परं अण्णो अण्णमि थंडिले तिण्णि वाराउ, तस्तवि उवहए अण्णो अण्णमि थंडिले तिण्णि वारा, तिण्हं असई| दोणि जणा णव वाराओ पूरेइ, दोण्हवि असतीए एक्को चेव णववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा||
१ कालस्य प्रतिक्राम्यति, शेषास्तु तस्यो वेलायां प्रतिकाम्यन्ति वा न वा, एको नियमान प्रतिकाम्यति, यदि क्षुतरोदनादिभिर्न शुध्यति तदा स एव | वैरात्रिकः सुप्रतिजागरितो भविष्यतीति । सोऽपि प्रतिक्राम्य गुरोः कालं निवेद्यानुदिते सूर्ये कालात् प्रतिकाम्यति, यदि गृह्यमाणो नववारानुपहतः काल-| स्तहि ज्ञायते ध्रुवमस्वाध्यायिकमस्ति इति न कुर्वन्ति स्वाध्यायं । नववारग्रहणविधिरयं-एकस्मिन् गृहति क्षुतरुदितादिभिहते प्रतीक्षते । पुनगृह्णाति, एवं बीन् वारान् , ततः परमन्योऽन्यस्मिन् स्थण्डिले श्रीन वारान् , तस्याप्युपहतेऽन्योऽन्यस्मिन् स्थण्डिले ब्रीन वारान् , विष्वसत्सु द्वौ जनौ नव वारान् पूरयतः, द्वयोरप्यसतोरेक एव नव वारान् पूरयति, स्थण्डिलेवप्यसत्सु अपवादः, त्रिषु द्वयोवा

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552