Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 534
________________ आवश्यक हारिभद्रीया ॥७५४॥ कारणतो ण सुज्झति वा पाओसिएण वा सुपडियग्गिएण पढंति न गेण्हंति, वेरत्तियं कारणओ न गिण्हंति न सुज्झइ वा, पाओसिय अङ्कुरत्तेण वा पढंति, तिन्नि वा णो गेण्हंति, पाभाइयं कारणओ न गिण्हइ न सुज्झइ वा वेरत्तिएणेव दिवसओ पढति ।। १३९७ ॥ इयाणिं पाभाइयकालग्गहणविहिं पत्तेयं भणामि - पाभाइयकालंमि उ संचिक्वे तिन्नि छीयरुन्नाणि । परवयणे खरमाई पावासुय एवमादीणि ॥ १३९८ ॥ व्याख्या त्वया भाष्यकारः स्वयमेव करिष्यति । तत्थ पाभाइयंमि काले गहणविही पठवणविही य, तत्थ गहणविही इमा | नवकालवेलसेसे उवग्गहियअट्टया पडिक्कमह । न पडिक्कमइ वेगो नववारहए धुवमसज्झाओ ! | ( भा० २२४) ॥ व्याख्या - दिवसओ सज्झायविरहियाण देसादिकहा संभववज्जणट्ठा मेहावीतराण य पलिभंगवज्जणट्ठा, एवं सबेसिमणुग्गहट्ठा नवकालग्गहणकाला पाभाइए अणुण्णाया, अओ नवकालग्गहणवेलाहिं सेसाहिं पाभाइयकालग्गाही १ कारणतो न शुध्यति वा, प्रादोषिकेण वा सुप्रतिजागरितेन पठन्ति न गृह्णन्ति, वैरात्रिकं कारणतो न गृह्णन्ति न शुध्यति वा, प्रादोषिकार्धरात्रिकाभ्यामेव पठन्ति, श्रीनू वा न गृह्णन्ति, प्राभातिकं कारणतो न गृह्णाति न शुध्यति वा, वैरात्रि केणैव दिवसे पठन्ति । इदानीं प्राभातिककालग्रहणविधिं पृथक् भणामि तत्र प्राभातिके काले ग्रहणविधिः प्रस्थापनविधिश्व-तत्र ग्रहणविधिरयं दिवसे स्वाध्यायविरहितानां देशादिकथासंभववर्जनाय मेधाविनामितरेषां च विघ्नवर्जनार्थं, एवं सर्वेषामनुग्रहार्थाय नवकालग्रहणकालाः प्राभातिकेऽनुज्ञाताः, अतो नवकालग्रहणवेलासु शेषासु प्राभातिककालग्राही ४ प्रतिक्रमणाध्य० अस्वाध्या यनिर्युक्तिः ॥७५४॥

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552