Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक- भवति, एकंमि अगहिए इत्यर्थः, बितिए हाणिपदे कए दुगं भवति, द्वयोरग्रहणत इत्यर्थः, एवममायाविणो तिन्नि वा प्रतिक्रहारिभ- अगिण्हंतस्स एक्को भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृहृतो न दोषः, प्रायश्चित्तं न भवतीति मणाध्य० द्रीया 18|गाथार्थः॥ १३९४ ॥ कहं पुण कालचउक्कं ?, उच्यते
अस्वाध्याफिडियंमि अड्डरत्ते कालं चित्तुं सुवंति जागरिया । ताहे गुरू गुणंती चउत्थि सब्वे गुरू सुअइ ॥ १३९५ ॥
लयनियुक्ति ॥७५३॥
___ व्याख्या-पादोसियं कालं घेत्तुं सबे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति, अत्थचिंतया उक्कालियपाढिणो जय जागरंति, जाव अडरत्तो, ततो फिडिए अट्ठरत्ते कालं घेत्तुं जागरिया सुयंति, ताहे गुरू उठेत्ता गुणेति, जाव चरिमो
पत्तो, चरिमजामे सबे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुवति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिकमिउं पाभाइयकालं गेण्हइ, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमंति, ततो आवस्सयं करेंति, एवं चउरो काला भवंति ॥ १३९५ ॥ तिण्णि कहं ?, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवा__ गहियमि अडरत्ते वेरत्तिय अगहिए भवइ तिन्नि । वेरत्तिय अड्डरत्ते अइ उवओगा भवे दुण्णि ॥ १३९६ ॥
भवति, एकस्मिन्नगृहीते । द्वितीयस्मिन् हानिपदे कृते द्विकं भवति, एवममायाविनस्त्रीन् वाऽगृह्णत एको भवति, अथवा, कधं पुनः कालचतुष्कं ? । प्रादोषिकं कालं गृहीत्वा सर्वे सूत्रपौरुषीं कृत्वा पूर्णायां पौरुष्यां सूत्रपाठिनः स्वपन्ति, अर्थचिन्तका उत्कालिकपाठकाश्च जागरन्ति यावदर्धरात्रः, ततः स्फिटितेऽर्धरात्रे कालं गृहीत्वा जागरिताः स्वपन्ति, तदा गुरव उत्थाय गुणयन्ति यावच्चरमः प्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिकं गृहीत्वा स्वाध्यायं ॥७५३॥ कुर्वन्ति, तदा गुरवः स्वपन्ति, प्राप्ते प्राभातिककाले यः प्राभातिकं कालं ग्रहीष्यति स कालं प्रतिक्रम्य प्राभातिककालं गृह्णाति, शेषाः कालवेलायां प्राभा. तिककालस्य प्रतिकाम्यन्ति, तत आवश्यक कुर्वन्ति, एवं चत्वारः काला भवन्ति, यः कथं?, उच्यते, प्राभातिकेऽगृहीते शेषास्त्रयः, अथवा

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552