Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 530
________________ आवश्यकहारिभद्रीया ॥७५२॥ . व्याख्या-जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेण्हइ, सेसेसु तिसुवि कालेसुर वासासु (उडुबद्धे सवेसु)जत्थ ठिओ चउरोवि दिसाभागे पेच्छइ तत्थ ठिओऽविगेण्हइ ॥१३९०॥ 'उडुबद्धे तारगा तिन्नि ४ प्रतिक्र मणाध्य अस्य व्याख्या अस्वाध्यातिसु तिन्नि तारगाओ उडुमि पाभातिए अदिहेऽवि। वासासु [य] तारगाओ चउरो छन्ने निविट्ठोऽवि ॥१३९१॥ | यनियुक्तिः __व्याख्या-तिसु कालेसु पाओसिए अहरत्तिए वेरत्तिए, जति तिनि ताराओ जहण्णेण पेच्छंति तो गिण्हंति, उडुबद्धे चेव अब्भादिसंथडे जइवि एकंपि तारं न पिच्छंति तहावि पाभाइयं कालं गेण्हंति, वासाकाले पुण चउरोवि काला अब्भाइसंथडे तारासु अदीसंतासुवि गेण्हति ॥ १३९१ ॥ 'छन्ने निविट्ठो'त्ति अस्य व्याख्याठाणासइ बिंदूसु अगिण्हं चिहोवि पच्छिमं कालं । पडियरइ बहिं एक्को एको [व] अंतडिओ गिण्हे ॥१३९२॥ __व्याख्या-जदिवि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छण्णे उद्धडिओ गेण्हति, अह उद्धठियस्सवि अंतो ठाओ नत्थि ताहे छण्णे चेव निविठ्ठो गिण्हइ, बाहिटिओवि एक्को पडियरइ, वासबिंदुसु पडतीसु नियमा अंतोठिओ यन्त्र स्थितो वर्षारात्रकाले तिम्रोऽपि दिशः प्रेक्षते तत्र स्थितः प्राभातिक कालं गृह्णाति, शेषेषु विष्वपि कालेषु वर्षासु यत्र स्थितश्चतुरो दिग्विभागान् प्रेक्षते तत्र स्थितोऽपि गृह्णाति । ऋतुबद्धे तारकास्तिस्रः । त्रिषु कालेषु प्रादोषिके अर्धरात्रिके वैरात्रिके यदि तिनस्तारका जघन्येन प्रेक्षेत तदा गृहीयात्, ॥७५२॥ ऋतुबद्धे एव अभ्राद्याच्छादिते यद्यपि एकामपि तारिकां न पश्यन्ति तथापि प्राभातिकं कालं गृह्णन्ति, वर्षाकाले पुनश्चत्वारोऽपि काला अभ्राद्याच्छादिते तारास्वदृश्यमानास्वपि गृह्णन्ति । छन्ने निविष्ट इति । यद्यपि बसतेबहिः कालग्राहिणः स्थानं नास्ति तदाऽन्तश्छन्ने अर्वस्थितो गृह्णाति, अथोस्थितस्याप्यन्तः स्थानं नास्ति तदा छने एवं निविष्टो गृह्णाति, बहिःस्थितोऽप्येकः प्रतिचरति, वर्षाबिन्दुषु पतस्सु नियमादन्तःस्थितो.

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552