Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 529
________________ पाओसियं दंडधरं एकं मोत्तुं सेसा सबै जुगवं पट्टवेंति, सेसेसु तिसु अद्धरत्त वेरत्तिय पाभाइए य समं वा विसमं वा पट्टवेंति ॥ १३८७ ॥ किं चान्यत् इंदियमा उत्ताणं हति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा उउबडे तारगा तिन्नि ॥ १३८८ ॥ व्याख्या - सुदु इंदियउवओगउवउत्तेहिं सबकाला पडिजागरिया-घेत्तवा, कणगेसु कालसंखाकओ विसेसो भण्णइतिष्णि गिम्हे उवहणंतित्ति, तेण उक्कोसं भण्णइ, चिरेण उवघाउत्ति, तेण सत्त ( तिण्णि) जहण्णं सेसं मज्झिमं, अस्य व्याख्याकणगा हणंति कालं ति पंच सत्तेव गिम्हि सिसिरवासे । उक्का उ सरेहागा रेहारहितो भवे कणओ ॥ १३८९ ॥ व्याख्या — कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणंति, उक्का पुणेगावि, अयं चासिं विसेसो-कणगो सण्हरेहो पगासरहिओ य, उक्का महंतरेहा पकासकारिणी य, अहवा रेहारहिओ विष्फुलिंगो पभाकरो उक्का चैव ॥ १३८९ ॥ 'वासासु तिण्णि दिसा' अस्य व्याख्या - वासासु य तिन्नि दिसा हवंति पाभाइयंमि कालंमि । सेसेसु तीसु चउरो उडुंमि चउरो चउदिसिंपि ।। १३९० ॥ + १ प्रादोषिकं दण्डधरमेकं मुक्त्वा शेषाः सर्वे युगपत् प्रस्थापयन्ति, शेषेषु त्रिषु अर्धरात्रिके वैरात्रिके प्राभातिके च समं वा वियुक्ता वा प्रस्थापयन्ति । सुष्ठु इन्द्रियोपयोगोपयुक्तैः सर्वे कालाः प्रतिजागरितव्या ग्रहीतव्याः, कनकविषये कालकृतः संख्याविशेषो भण्यते प्रयो ग्रीष्मे उपन्नन्तीति तेनोत्कृष्टं भव्यते चिरेणोपघात इति, तेन सप्त जघन्यतः शेषं मध्यमं । कनका ग्रीष्मे त्रयः शिशिरे पञ्च वर्षासु सप्तोपन्नन्ति, उल्का पुनरेकापि, अयं चानयोर्विशेषः - कनकः लक्ष्णरेखः प्रकाशरहित, उसका महदेखा प्रकाशकारिणी च, अथवा रेखारहितो विस्फुलिङ्गः प्रभाकर उल्केव । वर्षासु तिस्रो दिशः

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552