Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 527
________________ |मेत्तकालं उस्सग्गं करेंति, उस्सारिएऽवि पंचमंगलयं कडंति, ताहे वंदणं दाउं निवेएंति-सुद्धो पाओसिओ कालोत्ति, ताहे डंडधरं मोत्तुं सेसा सबे जुगवं पडवेंति, किं कारणम् ?, उच्यते, पुवुत्तं जं मरुगदिढतोत्ति ॥ १३८३ ॥ सन्निहियाण वडारो पट्टविय पमादि णो दए कालं । बाहि ठिए पडियरए विसई ताएऽवि दंडधरो॥१३८४ ॥ ___ व्याख्या-वडो वंटगो विभागो एगई, आरिओ आगारिओ सारिओ वा एगहुँ, वडेण आरिओ वडारो, जहा सो * वडारो सन्निहियाण मरुगाण लब्भइ न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देंति, 'दारे'ति अस्य व्याख्या 'बाहि ठिए' पच्छद्धं कंठं ॥ १३८४ ॥ सबेहिवि पच्छद्धं अस्य व्याख्यापट्टविय वदिए वा ताहे पुच्छंति किं सुयं ? भंते ! तेवि य कहेंति सव्वं जं जेण सुयं व दिह वा ॥ १३८५॥ | व्याख्या-दंडधरेण पट्ठविए वंदिए, एवं सोहि वि पट्टविए वंदिए पुच्छा भवइ-अजो ! केण किं दिहं सुयं वा ? मात्रकालमुत्सगै कुर्वन्ति, सत्सारितेऽपि पञ्चमङ्गलं कथयन्ति, ततो वन्दनं दत्वा निवेदयतः-पादोपिकः कालः शुद्ध इति, तदा दण्डधर मुक्त्वा | शेषाः सर्वे युगपत् स्वाध्यायं प्रस्थापयन्ति, किं कारणं ?, उच्यते, पूर्वमुक्तं यस्मात् महकदृष्टान्त इति । वाटो वण्टको विभागः एकार्थाः, आरिक भागारिकः सारिक इति एकार्थाः । वाटेनारिको वाटारः, यथा स वाटारः सन्निहितैर्मरुकैर्लभ्यते न परोक्षेण, तथा देशादिविकथाप्रमादवतः पश्चात् कालं न ददति । द्वारमित्यस्य व्याख्या-बायस्थितः पश्चाध, कण्ठ्यं । सर्वैरपि पश्चाध । दण्डधरेण प्रस्थापिते वन्दिते, एवं सर्वैरपि प्रस्थापिते वन्दिते पृच्छा भवति-आर्य ! केनचित् किञ्चिद् दृष्टं श्रुतं वा',

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552