Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभ
द्रीया
॥७५१॥
दंडधरो पुच्छर अण्णो वा, तेवि सञ्चं (चं) कहेंति, जति सधेहिवि भणियं न किंचि सुयं दिडं वा, तो सुद्धे करेंति सज्झायं । अह एगेणवि किंचि विज्जुमादि फुडं दिडं गज्जियादि वा सुयं तो असुद्धे न करेंतित्ति गाथार्थः ॥ १३८५ ॥ अह संकियं - इक्स्स दोन्ह व संकियंमि कीरइ न कीरती तिन्हं । सगणंमि संकिए परगणं तु गंतुं न पुच्छति ॥ १३८६ ॥
व्याख्या - जदि एगेण संदिद्धं दिहं सुयं वा, तो कीरइ सज्झाओ, दोण्हवि संदिद्धे कीरति, तिन्हं विजुमादि एगसंदेहे ण कीरइ सज्झाओ, तिन्हं अण्णाण्णसंदेहे कीरइ, सगणंमि संकिए परवयणाओऽसज्झाओ न कीरइ । खेत्तविभागेण तेसिं चेव असज्झाइयसंभवो ॥ १३८६ ॥ 'जं एत्थं णाणत्तं तमहं वोच्छं समासेणं'ति — अस्यार्थः
कालचक्के णाणत्तगं तु पाओसियंमि सव्वेवि । समयं पठवयंती सेसेसु समं च विसमं वा ॥ १३८७ ॥ व्याख्या - एयं सवं पाओसियकाले भणियं, इयाणिं चउसु कालेसु किंचि सामण्णं किंचि विसेसियं भणामि
१ दण्डधरः पृच्छति अन्योवा, तेऽपि सत्यं कथयन्ति, यदि सर्वैरपि भणितं न किञ्चित् दृष्टं श्रुतं वा तदा शुद्धे कुर्वन्ति स्वाध्यायं, अथैकेनापि किञ्चिद्विद्युदादि स्फुटं दृष्टं गर्जितादि वा श्रुतं तदाऽशुद्धे न कुर्वन्ति । अथ शङ्कितं यथेकेन संदिग्धं दृष्टं श्रुतं वा तर्हि क्रियते स्वाध्यायः द्वयोरपि संदेहे क्रियते, त्रयाणां विद्युदादिके एक (समान) संदेहे न क्रियते स्वाध्यायः, त्रयाणामन्यान्यसंदेहे क्रियते, स्वगणे शङ्किते परवचनात् अस्वाध्यायो न क्रियते, क्षेत्रविभागेन तेषामेवास्वाध्यायिकसंभवः । यदत्र नानात्वं तदहं वक्ष्ये समासेनेति । एतत् सर्वं प्रादोषिककाले भणितं इदानीं चतुर्वपि कालेषु किञ्चित् सामान्यं किञ्चित् विशेषितं भणामि
४ प्रतिक्र
मणाध्य० अस्वाध्या
यनिर्युक्तिः
॥७५२ ॥

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552