Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
| अज्झयणं संकमइ, अहवा संकइ किं अमुगिए दिसाए ठिओ ण वत्ति, अज्झयणेवि किं कड़ियं णवित्ति । 'इंदियविसए य अमणुण्णे'त्ति अणिहो पत्तो, जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रूवे विभीसिगादि विकृतरूपं दृष्टं, गंधे कलेवरादिगन्धो रसस्तत्रैव स्पर्शोऽग्निज्वालादि, अहवा इठेसु रागं गच्छइ, अणिढेसु इंदियविसएस दोसन्ति गाथार्थः ॥ १३८१ ॥ एवमादिउवघायवज्जियं कालं घेत्तुं कालनिवेयणाए गुरुसमीवं गच्छंतस्स इमं भण्णइ
जो गच्छंतंमि विही आगच्छंतंमि होइ सो चेव । जं एत्थं णाणत्तं तमहं वोच्छं समासेणं ॥१३८२॥ व्याख्या-एसा भद्दबाहुकया गाहा-तीसे अतिदेसे करवि सिद्धसेणखमासमणो पुबद्धभणियं अतिदेसं वक्खाणेइ
निसीहिआ आसजं अकरणे खलिय पडिय वाघाए।
अपमन्जिय भीए वा छीए छिन्ने व कालवहो ॥१॥ (प्रसिद्ध०)॥ व्याख्या-जदि णितो आवस्सियं न करेइ, पविसंतो निसीहियं करेइ अहवा करणमिति (आसजं अकरणे इति)।
१ अध्ययनं संक्राम्यति, अथवा शकते किममुकस्यां दिशि स्थितो नवेति, अध्ययनेऽपि किं कृष्टं नवेति, इन्द्रियविषपश्चामनोज्ञ इत्यनिष्टः प्राप्तः यथा श्रोत्रेन्द्रियेण रुदितं व्यन्तरेण वाऽदृट्टहासं कृतं रूपे विभीषिकादि विकृतं रूपं दृष्ट गन्धे कलेवरादिगन्धः । अथवेष्टेषु रागं गच्छति अनिष्टेष्विन्द्रियविषयेषु द्वेषमिति । एवमायुपधातवर्जितं कालं गृहीत्वा कालनिवेदनाय गुरुसमीपं गच्छत इदं भण्यते । एषा भद्रबाहुकृता गाथा एतस्यां अतिदेशे कृतेऽपि सिद्धसेनक्षमाश्रमणः पूर्वार्धभणितं अतिदेशं व्याख्यानयति । यदि निर्गच्छन्त आवश्यकीं न कुर्वन्ति प्रविशन्तो नैषेधिकी (न) कुर्वन्ति अथवाऽऽशय्यमकरणे

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552