Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 523
________________ ॐॐॐ SARAN निसीहिया नमुकारे काउस्सग्गे य पंचमंगलए। किइकम्मं च करिता बीओ कालंतु पडियरइ ॥१३७८ ॥ व्याख्या-पविसंतो तिणि निसीहियाओ करेइ नमोखमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालियं उस्सग्गं करेइ, उस्सारिए नमोअरहंताणं पंचमंगलं चेव कहइ, ताहे 'कितिकम्मति बारसावत्तं वंदणं देइ, भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छद ताव बितिओ दंडधरो सो कालं पडियरइ, गाथार्थः ॥ १३७८ ॥ पुणो पुवुत्तेण विहिणा निग्गओ कालग्गाही| थोवावसेसियाए संझाए ठाति उत्तराहुत्तो। चउवीसगदुमपुफियपुव्वगमेकेकि अदिसाए ॥१३७९॥ व्याख्या-'उत्तराहुत्तो' उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुवाभिमुहो ठाति, कालगहणनिमित्तं च अहस्सासकालियं काउस्सर्ग करेइ, अण्णे पंचुस्सासियं करेइ, उस्सारिते चउवीसत्थयं दुमपुफियं सामण्णपुर्व च, एते तिण्णि अक्खलिए अणुपेहेत्ता पच्छा पुवाए एते चेव अणुपेहेति, एवं दक्खिणाए अवराए इति गाथार्थः ॥१३७९ ॥ गेण्हतस्स इमे. उबघाया जाणियबा प्रविशन सिखो नैषेधिकीः करोति क्षमाश्रमणांश्च नमस्करोति ईपिथिक्यां पञ्चोच्छ्रासकालिकमुत्सर्ग करोति, उत्सारिते नमोऽहंदयः (कथयित्वा) पञ्चमङ्गलमेव कथयति, वदा कृतिकर्मेति द्वादशावर्त वन्दनं ददाति, भणति च-संदिशत प्रादोषिकं कालं गृह्णामि, गुरुवचनं गृहाणे ति, एवं यावत् कालग्राही | संदिश्यागच्छति तावद्वितीयो दण्डधरः स कालं प्रतिचरति, पुनः पूर्वोक्तेन विधिना निर्गतः कालग्राही । दण्डधार्यपि वामपायें ऋजुतिर्यगूदण्डधारी पूर्वाभिमुखः तिष्ठति, कालग्रहणनिमित्तमष्टोच्छासकालिकं कायोत्सर्ग करोति, अन्ये (भणन्ति)-पञ्चोच्छासिकं करोति, उत्सारिते चतुर्विंशतिस्तवं दुमपुष्पिका श्रामण्यपूर्वकं च, एतानि त्रीण्यस्खलितान्यनुप्रेक्ष्य पश्चात् पूर्वस्यामेतान्येवानुप्रेक्षते एवं दक्षिणस्यामपरस्यां । गृहत इमे उपघाता ज्ञातव्याः

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552