Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आघोसिए बहूहिं सुयंमि सेसेसु निवडए दंडो । अह तं बहुहिं न सुयं दंडिज्जइ गंडओ ताहे ॥ १३७४ ॥ व्याख्या - जहा लोए गामादिदंडगेण आघोसिए बहूहिं सुए थेवेहिं असुए गामादिठिई अकरेंतस्स दंडो भवति, बहूहिं असुए गंडस्स दंडो भवति, तहा इहंपि उवसंहारेयवं । ततो दंडधरे निग्गए कालग्गही उट्ठेइत्ति गाथार्थः ॥ १३७४ ॥ सो य इमेरिसो
fursat seat संविग्गो चेव वज्जभीरू य । खेअण्णो य अभीरू कालं पडिलेहए साहू ॥ १३७२ ॥ व्याख्या - पियधम्मो दढधम्मो य, एत्थ चउभंगो, तत्थिमो पढमभंगो, निच्चं संसारभउबिग्गो संविग्गो, वज्जं -पावं तस्स भीरू - जहा तं न भवति तहा जयइ, एत्थ कालविहीजाणगो खेदण्णो, सत्तवंतो अभीरू । एरिसो साहू कालपडिलेहओ, प्रतिजागरकश्च ग्राहकश्चेति गाथार्थः ॥ १३७५ ।। ते य तं वेलं पडियरंता इमेरिसं कालं तुलेंति कालो संझा य तहा दोवि समप्र्पति जह समं चेव । तह तं तुलेंति कालं चरिमं च दिसं असझाए । १३७६ ॥ व्याख्या - संझाए धरेंतीए कालग्गहणमाढत्तं तं कालग्गहणं सम्झाए य जं सेसं एते दोवि समं जहा समप्पंति तहा तं
१ यथा लोके ग्रामादिदण्डकेनाबोषिते बहुभिः श्रुते स्तोकैरश्रुते ग्रामादिस्थितिमकुर्वतो दण्डो भवति, बहुभिरश्रुते गण्डकस्य दण्डो भवति तथेहाध्युपसंहारथितव्यं ततो दण्डधरे निर्गते कालप्राद्युतिष्ठति । स च ईदृशः प्रियधर्माधर्मा च अत्र चत्वारो भङ्गाः, तत्रायं प्रथमो भङ्गः, नित्यं संसारभयोद्विद्मः संविद्मः, वज्रं पापं तस्माद् भीरुः यथा तन्न भवति तथा यतते, अत्र कालविधिज्ञायकः खेदज्ञः सत्ववानभीरुः, ईदृशः साधुः कालप्रति चरकः, तौच तां वेलां प्रतिचरन्तौ ईदृशं कालं तोलयतः, सन्ध्यायां विद्यमानायां कालग्रहणमादृतं, तत् कालग्रहणं सन्ध्यायाश्च यत् शेषं एते द्वे अपि समं यथा समामुतस्तथा तां

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552