Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभ
द्रीया
प्रतिक्रमणाध्य. अस्वाध्यायकनियुक्तौ कालग्रहविधिः
॥७४८॥
कालवेलं तुलंति, अहवा तिसु उत्तरादियासु संझाए गिण्हंति 'चरिमति अवराए अवगयसंझाएवि गेण्हंति तहाविन दोसोत्ति गाथार्थः॥१३७६ ॥ सो कालग्गाही वेलं तुलेत्ता कालभूमीओ संदिसावणनिमित्तं गुरुपायमूलं गच्छति । तत्थेमा विहीआउत्तपुब्वभणियं अणपुच्छा खलियपडियवाघाओ।भासंत मूढसंकिय इंदियविसएतु अमणुण्णे ॥ १३७७ ॥
व्याख्या-जहा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुवनिग्गओ चेव जइ अणापुच्छाए कालं गेण्हति, पविसंतोवि जइ खलइ पडइ जम्हा एत्थवि कालुब उग्धाओ, अहवा घाउत्ति लेइंगालादिणा। |'भासंत मूडसंकिय इंदियविसए अमणुण्णे' इत्यादि पच्छद्धं सन्यासिकमुपरि वक्ष्यमाणं । अहवा इत्थवि इमो अत्थो| भाणियबो-वंदणं देतो अन्नं भासंतो देह वंदणदुर्ग उवओगेण उ न ददाति किरियासु वा मूढो आवत्तादीसु वा संका कया न कयत्ति बंदणं देतस्स इंदियविसओ वा अमणुण्णमागओ ॥१३७७॥
ACCACANCY
HARSANAAKAASA
॥७४८॥
कालबेला तोलयतः, अथवोत्तरादिषु तिमषु सन्ध्यायां गृहन्ति चरमामिति अपरस्यामपगतसम्भ्यायामपि गृहन्ति, तथापि न दोष इति । स कालग्राही वेला तोलयित्वा कालभूमिसंदिशननिमित्तं गुरुपादमूले गच्छति, तत्रायं विधिः यथा निर्गच्छश्नायुक्तो निर्गतस्तथा प्रविशनपि आयुक्तः प्रविशति, पूर्वनिर्गत एवं वचनापृच्छय कालं गृहाति प्रविशनपि यदि स्खलति पतति यस्मादत्रापि काळ इवोद्धातः, अथवा धात इति लेहकारादिना, भाषमाणेत्यादि, अथवाऽत्राप्ययमों भणितव्यः-वन्दनं ददद् अन्यत् भाषमाणो ददाति वन्दनद्विमुपवोगेन , ददाति क्रियासु वा मूढ भावादिषु वा शा कृता न कृता वेति वन्दनं दवतोऽमनोको पेन्दियविषय बागतः

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552