Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्नि । रायपह बिंदु पडिए कप्पइ वूढे पुणन्नत्थ ॥ २२० ॥ (भा० )
व्याख्या - जरुं जेसिं न भवति तेसिं पसूयाणं वग्गुलिमाइयाणं, तासिं पसूइकालाओ आरम्भ तिणि पोरुसीओ असज्झाओ मुत्तुमहोरत्तं छेदं, आसन्नपसूयाएवि अहोरत्तछेदेण सुज्झइ, गोमादिजराउजाणं पुण जाव जरुं लंबइ ताव असज्झाइयं 'जरे पडिए 'त्ति जाहे जरूं पडियं भवइ ताहे ताओ पडणकालाओ आरम्भ तिन्नि पहरा परिहरिजंति । 'रायपह वूढ सुद्धेत्ति अस्या व्याख्या- 'रायपह बिंदु' पच्छद्धं साहुवसही आसण्णेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु गलिया ते जइ रायपतरिया तो सुद्धा, अह रायपहे चेव बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अण्णपहे अण्णत्थ वा पडियं तो जइ उदगवुडवाहेण हियं तो सुद्धो, 'पुणो'त्ति विशेषार्थप्रतिपादकः, पलीवणगेण वा दड्ढे सुज्झ| इति गाथार्थः ॥ २२० ॥ मूल गाथायां 'परवयणं साणमादीणि'त्ति परोत्ति चोयगो तस्स वयणं जइ साणो पोग्गलं समुहिसित्ता जाव साहुवसहीसमीवे चिट्ठइ ताव असज्झाइयं, आदिसदाओ मंजारादी । आचार्य आह—
१ जरायुर्येषां न भवति तेषां प्रसूतानां वल्गुल्यादीनां तासां प्रसूतिकालात् आरभ्य तिस्रः पौरुषीर स्वाध्यायः, मुक्त्वाऽहोरात्रच्छेदं- आसन्नप्रसूतानामपि अहो - रात्रच्छेदेन शुध्यति, गवादीनां जरायुजानां पुनर्यावत् जरायुलंबते तावदस्वाध्याधिकं जरायौ पतिते इति यदा जरायुः पतितो भवति तदा तस्मात् पतनकालात् आरभ्य त्रयः प्रहराः परिड्रियन्ते । राजपथन्यूढे शुद्धमिति राजपथे बिन्दवः । पश्चार्धं । साधुवसतेरासन्नेन गच्छतस्तिरश्च यदि रुधिरबिन्दवो गलितास्ते यदि राजपथान्तरितास्तहिं शुद्धाः अथ राजपथ एव बिन्दुः पतितः तथापि स्वाध्यायः कल्पते इतिकृत्वा, अथान्यपथेऽन्यत्र वा पतितः तर्हि यद्युदकवेगेन व्यूढं तर्हि शुद्धः, प्रदीपनकेन वा दग्धे शुध्यतीति । पर इति नोदकः तस्य वचनं यदि वा पुद्गलं भुक्त्वा यावत् साधुवसतिसमीपे तिष्ठति तावदस्वाध्यायिकं, आदिशब्दात् मार्जारादयः ।

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552