Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक हारिभद्रीया
४ प्रतिक्रमणाध्य. अस्वाध्यायिकनि.शा रीरास्वा०
॥७४१॥
SOUSCANCACASSASS
मसाइ महाकायं मज्जाराईहयाघयण केई । अविभिन्ने गिण्हेउं पढंति एगे जइऽपलोओ॥ २१८ ॥ (भा०)॥
गताथैवेयं ॥ 'तिरियमसज्झाइयाहियागार एव इमं भन्नइअंतो बहिं च भिन्नं अंडग बिंदू तहा विआया य । रायपह बूढ सुद्धे परवयणे साणमादीणं ॥१३५४ ॥ दारं॥ ___ व्याख्या त्वस्या भाष्यकार एव प्रतिपदं करिष्यति । लाघवार्थ विह न व्याख्यायते 'अंतो बहिं च भिन्नं अंडग बिंदु'त्ति अस्य गाथाशकलस्य व्याख्या
अंडगमुज्झियकप्पेन य भूमि खणंति इहरहा तिन्नि। असज्झाइयपमाणं मच्छियपाओ जहि न बुड्डे ॥२१९॥ (भा०) | साहुवसहीए सट्ठीए हत्थाणतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भवइ । अहवासाहुस्स वसहिए अंतो बहिं च अंडयं भिन्नंति वा उज्झियंति वा एगहुँ, तं च कप्पे वा उज्झियं भूमीए वा, जइ कप्पे तो कप्पं सट्ठीए हत्थाणं बाहिं नीणेऊण धोवंति तओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणे ण छड्डिजइ, न शुध्यतीत्यर्थः । 'इयरह'त्ति तत्थत्थे सहित्था तिन्नि य पोरुसीओ परिहरिजइ, 'असज्झाइयस्स पमाणं'ति, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवइ ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं [न] बुड्डइ तं असज्झाइयपमाणं । 'इयाणिं वियायत्ति' तत्थ
तैरश्चास्वाध्यायिकाधिकार एवेदं भण्यते । साधुवसतेः षष्टेहस्तेभ्योऽर्वाग् भिन्नेऽण्डेऽस्वाध्यायिकं बहिर्भिन्ने न भवति, अथवा साधोर्वसतेरन्तर्बहिवाऽण्डं भिन्नमिति वोज्झितं वैकार्थों, तच्च कल्पे वोज्झितं भूमौ वा, यदि कल्पे तर्हि कल्पं षष्ठेर्हस्तेभ्यो बहिः नीत्वा धोवन्ति ततः शुद्धं, अथ भूमौ भिन्न तर्हि भूमिः खनित्वा न त्यज्यते । इतरथेति तत्रस्थे पष्टिहस्ताः तिस्रश्च पौरुष्यः परिहियन्ते, अस्वाध्यायिकस्य प्रमाणमिति-किं बिन्दुमात्रपरिमाणेन हीनेनाधिकतरेण | वाऽस्वाध्यायो भवति ?, पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न ब्रूडते तदस्वाध्यायिकप्रमाणं । इदानी प्रसूतेति, तत्र ।
॥७४१॥

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552