Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
अंतो धोवित्तु तीए रद्धे वा तंमि ठाणे अवयवा पडंति तेण असज्झाइयं, तइयभंगे बहिं धोविनु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइण्णपोग्गलं न भवइ, जं कालसाणादीहिं अणिवारियविप्पइन्नं निजइ तं आइन्नपोग्गलं भाणियब । 'महाकाए'त्ति, अस्या व्याख्या-जो पंचिंदिओ जत्थ हओ तं आघायठाणं वजेयवं, खेत्तओ सहिहत्था, कालओ अहोरत्तं, एत्थ अहोरत्तछेओ सूरुदएण,रद्धं पक्कं वा मंसं असज्झाइयं न हवइ, जत्थ य धोयं तेण पएसेण महंतो उदगवाहो बूढो तं तिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणं न सुज्झइ, 'महाकाए'त्ति अस्य व्याख्या-महाकाएत्ति पच्छद्धं, मूसगादि महाकाओ सोऽवि बिरालाइणा आहओ, जदि तं अभिन्नं चेव गलिउं घेत्तुं वा सठ्ठीए हत्थाणं बाहिं गच्छइ तं केइ आयरिया असज्झाइयं नेच्छंति । गाथायां तु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं चेवत्ति गाथार्थः॥ १३५३ ॥ अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकार:
योरन्तः प्रक्षाल्य तत्र रादे या तस्मिन् स्थानेऽवयवाः पतन्ति तेनास्वाध्यायिक, तृतीयभङ्गे बहिः प्रक्षाल्यान्तरानीते मांसमेवास्वाध्यायिकमिति, *तचोरिक्षप्तमांसं भाकीर्णपुद्गल न भवति, यत् कालश्चादिभिरनिवारितं विप्रकीर्ण नीयते तत् भाकीर्णपुद्गलं भणितव्यं । महाकाय इति, यः पन्चेंद्रियो यत्र
हतस्तत् आघातस्थानं वर्जयितव्यं, क्षेत्रतः पष्टस्तेभ्यः कालतोऽहोरात्रं, अत्राहोरात्रच्छेदः सूर्योद्मेन, राद्धं पकं वा मांसं अस्वाध्यापिकं न भवति, यत्र च। धीतं तेन प्रदेशेन महान् उदकप्रवाहो न्यूढस्तहि त्रिपौरुषीकाले पूर्णऽपि शुद्धं, आघातनं न शुध्यति, महाकाय इत्यस्य व्याख्या-महाकाय इति पश्चाध, मूष कादिमहाकायः सोऽपि मार्जारादिनाऽऽहतः यदि तमभिनमेव गृहीत्वा गिलित्वा वा पटेईस्तेभ्यो बहिर्गच्छति तत् केचिदाचार्या अस्वाध्यायिक नेच्छन्ति । केचिदिच्छन्ति स्थविरपक्षः पुनरस्वाध्यायिकमेवेति ।

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552