Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 518
________________ आवश्यकहारिभद्रीया ॥७४६॥ उजर आवासगं तु काउं जिणोवइडं गुरूवएसेणं । तिणि थुई पडिलेहा कालस्स इमा विही तत्थ ॥१३an ४४ प्रतिक्र मणाध्य व्याख्या-जिणेहिं गणहराणं उवइई ततो परंपरएण जाव अम्हं गुरूवएसेण आगयं तं कार्ड आवस्सयं अण्णे तिणि अस्वाध्याथुतीओ करिति, अहवा एगा एगसिलोगिया, बितिया बिसिलोइया ततिया त तियसिलोगिया, तेसिं समत्तीए कालप- यकनियुडिलेहणविही कायवा ॥ १३६८ ॥ अच्छउ ताव विही इमो, कालभेओ ताव वुच्चइ तौ कालदुविहो उ होइ कालो वाघाइम एतरो य नायव्वो । वाघातो घंघसालाऍ घट्टणं सडकहणं वा ॥१३६९॥ व्याख्या-पुषद्धं कंठं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणं घट्टणपडणाइ वाघायदोसो, सहकहणेण य वेलाइकमणदोसोत्ति । एवमादि ॥ १३६९ ॥ वाघाए तइओ सिं दिजइ तस्सेव ते निषेएंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो ॥१३७०॥ व्याख्या-तमि वाघातिमे दोणि जे कालपडियरगा ते निगच्छंति, तेसिं ततिओ अवज्झायादि दिजइ, ते काल 18 ग्रहविधिः ७४६॥ जिनैर्गणधरेभ्य उपदिष्टं ततः परम्परफेण वाचदस्माकं गुरूपदेशेन आगतं तत् कृत्वाऽऽश्यकं अन्ये तिनः स्तुतीः कुर्वन्ति, अथवा एका एकश्लोकिका द्वितीया विलोकिका तृतीया त्रिलोकिका, तासां समाप्ती कालगतिलेखमाविधिः कर्तव्यः । तिटन तावत् विधिय, कालभेदस्तावदुच्यते । पूर्वाध काय, कापश्चास्य व्याख्या-पातिरिक्ता वसतिः कार्यटिकाविता रसायनशाला तस्यां मच्छवां बापशवादियाघातोषः, श्रादभनेव वेलातिकमनदोष इति, एवमादि । तसिन् बाबासवति द्वौ की काव्यविचारली ती निर्वहतः, योस्तृतीय उपाध्यावावियते, न काम

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552