Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या - 'पंचिंदियाण रुहिराइदवं असज्झाइयं, खेत्तओ सहिहत्थन्मंतरे असज्झाइयं, परओ न भवइ, अहवा खेत्तओ पोग्गलादिण्णं- पोग्गलं मंसं तेण सवं आकिण्णं-व्याप्तं, तस्सिमो परिहारो - तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सुज्झइ, अनंतरं दूरट्ठियं न सुज्झइ । महंतरत्था - रायमग्गो जेण राया बलसमग्गो गच्छ देवजाणरहो वा विविहा य आसवाहणा गच्छति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापज्जंतो, परगामे सीमाए सुज्झइति गाथार्थः ॥ १३५० ॥
काले तिपोरसिऽट्ठ व भावे सुतं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठी विय हुंति चत्तारि ॥ १३५१ ॥ व्याख्या—तिरियमसझायं संभवकालाओ जाव तझ्या पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अट्ठ जामा असज्झाइयंति - ते जत्थाघायणद्वाणं तत्थ भवति । भावओ पुण परिहरंति सुतं तं च नंदिमणुओगदारं तंदुल
१ पञ्चेन्द्रियाणां रुधिरादिद्रव्यं अस्वाध्यायिक क्षेत्रतः पष्टिहस्ताभ्यन्तरेऽस्वाध्यायिकं, परतो न भवति, अथवा क्षेत्रतः पुद्गलाकीर्ण - पुद्गलं - मांसं तेन सर्वमाकीर्णं, तस्यायं परिहारः - तिसृभिः कुरथ्याभिरन्तरितं शुध्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रथ्या- राजमार्गः येन राजा बलसमग्र गच्छति देवयानरथो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरथ्याः, एष नगरे विधिः, ग्रामात् नियमतो बहिः, अत्र ग्रामोऽविशुद्ध नैगमनयदर्शनेन सीमापर्यन्तः, परग्रामे सीमनि शुध्यति । तैरश्चमस्वाध्यायिकं संभवकालात् यावत्तृतीया पौरुपी तावदस्वाध्यायिकं परतः शुध्यति, अथवा अष्ट यामान् अस्वाध्यायिकमिति - ते यन्त्राघातस्थानं तत्र भवन्ति, भावतः पुनः परिहरन्ति सूत्रं तच्च नन्दी अनुयोगद्वाराणि तन्दुल

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552