Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
G
आवश्यकहारिभद्रीया
-नता पाकणदिठाम विावमणाध्य.
॥७३९॥
सज्झाओ न सज्झइ, जदि तेहिं छडिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहिं मग्गंति, अह अण्णा वसही न लब्भड
|४ प्रतिकताहे वसहा अप्पसागारिए विगिचंति । एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विक्किण्णं दिमि विवि. तमि सद्धा. अदिट्टे ताव गवेसेंतेहिं जं दिटं तं सबं विवित्तंति छड्डियं, इयरंमि अदिलुमि तत्थत्थेवि सडा-मयारामा
अस्वाध्याताणवि न पच्छित्तं, एत्थ एयं पसंगओ भणियंति गाथार्थः॥१३४८॥ वुग्गहेत्ति गयं, इयाणिं सारीरेत्ति दारं, तत्थायिकनि.शा सारीरंपिय दविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहर्ज चउद्धा उ॥१३४९॥ । रीरास्वा० ___ व्याख्या-सारीरमवि असज्झाइयं दुविहं-माणुससरीररुहिरादि तेरिच्छ असज्झाइयं च । एत्थ माणसं ताव चिर. तेरिच्छं ताव भणामि, तं तिविहं-मच्छादियाण जलजं गवाइयाण थलजं मयूराइयाण खहयरं । एएसिं एकेक दवाइयं चउविहं, एकेकस्स वा दबादिओ इमो चउद्धा परिहारोत्ति गाथार्थः ॥ १३४९ ॥
पचिंदियाण व्वे खेत्ते सहिहत्थ पुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥१३५०॥
॥७३९॥
स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धः, अथ न त्यजन्ति तदाऽन्या वसतिं मार्गयन्ति, अथान्या वसतिने लभ्यते तदा वृषभा अल्पसागारिके त्यजन्ति, एषोऽभिन्ने विधिः, अथ भिन्नं ढकादिभिः समन्तात् विकीर्णं दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषयद्भिर्यदृष्टं तत् सबै परिष्ठापितं, इतरस्मिन्-अदृष्टे तत्रस्थेऽपि शुद्धाः-स्वाध्यायं कुर्वतामपि न प्रायश्चित्तं, अनैतत् प्रसङ्गतो भणितं । व्युह इति गतं, इदानीं शारीरमिति द्वारं तत्र-शारीरमपि अस्वाध्यायिक द्विविधं-मानुष्यशरीररुधिरादि तैरश्चमस्वाध्यायं च, अन मानुष्यं तावत्तिष्ठतु तैरश्चं तावदणामि-तविविध-मत्स्यादीनां जलजं गवादीनां स्थलजं मयरादीनां स्वचरजं, एतेषामेकैकं ख्यादिकं चतुर्विधं, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार इति ।

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552