Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
ASBANSARKARIS
महणकाले पत्ते गंडगदिष्टतो भविस्सइ, गहिए सुद्धे काले पठ्ठवणवेलाए मरुयगदिहतो भविस्सतित्ति गाथार्थः ॥ १३६१ ॥ स्याहुद्धिः-किमर्थं कालग्रहणम् ?, अत्रोच्यते| पंचविहअसज्झायस्स जाणणहाय पेहए कालं । चरिमा चउभागवसेसियाह भूमिं तओ पेहे ॥१३६२॥
व्याख्या-पंचविधः संयमघातादिकोऽस्वाध्यायः तत्परिज्ञानार्थ प्रेक्षते (कालं) कालवेलां, निरूपयतीत्यर्थः। कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जइ अग्घेत्तुं करेंति ता चउलहगा, तम्हा कालपडि लेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालग्गहणभूमिओ ततो पडिलेहियबा, अहवा तओ उच्चारपासवणकालभूमीयत्ति गाथार्थः ॥ १३५२॥ अहियासियाई अंतो आसन्ने चेव मन्झि दूरे य । तिन्नेव अणहियासी अंतो छ छच्च बाहिरओ ॥ १३६३ ॥
व्याख्या-'अंतो'त्ति निवेसणस्स तिन्नि-उच्चारअहियासियर्थंडिले आसण्णे मज्झे दूरे य पडिलेहेइ, अणहियासियाथंडिलेवि अंतो एवं चेव तिणि पडिलेहेति, एवं अंतो थंडिल्ला छ, बाहिं पि निवेसणस्स एवं चेव छ भवंति, एत्थ अहिया-4 |सिया दूरयरे अणहियासिया आसन्नयरे कायबा ॥ १३६३ ॥
ग्रहणकाले प्राप्ते गण्डकदृष्टान्तो भविष्यति, गृहीते शुद्धे च काले प्रस्थापनवेलायां मरुकदृष्टान्तो भविष्यतीति । यद्यगृहीत्वा कुर्वन्ति तर्हि चतुर्ल|घुकं, तस्मात् कालप्रतिलेखनायामियं सामाचारी-दिवसचरमपौरुष्यां चतुर्भागावशेषायां कालग्रहणभूमयस्तिस्त्रः प्रतिलेखितव्याः, अथवा तिस्रः-उच्चारप्रश्रवणकालभूमयः । अन्तरिति-निवेशनस्य त्रीणि उच्चारस्याध्यासितस्थण्डिलानि आसन्ने मध्ये दूरे च प्रतिलेखयति, अनध्यासितस्थण्डिलान्यपि अन्तरेवमेव त्रीणि प्रतिलेखयन्ति, एवमन्तःस्थण्डिलानि पद, बहिरपि निवेशनादेवमेव षटू भवन्ति, अनाध्यासितानि दूतरे अनध्यासितानि भासनतरे कर्तव्यानि।

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552