Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 512
________________ आवश्यकहारिभद्रीया सायिकनि.शा ॥७४३॥ CAUSAASAASAA तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति । सेसट्ठिएसु जीवमुक्कदिणाऽऽरब्भ उ हत्थसतम्भंतरठिएसु बारसवरिसे ४ प्रतिक | असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह, मणाध्य. सीयाणे जं दि8 तं तं मुत्तूणऽनाहनिहयाणि । आडंबरे य रुद्दे माइसु हिट्ठट्ठिया बारे ॥२२२ ॥ (भा०)॥ अस्वाध्या___ व्याख्या-'सीयाणे'त्ति सुसाणे जाणिऽठियाणि दड्ढाणि उदगवाहेण वूढाणि न ताणि अठियाणि असज्झाइयं करेंति, रीरास्वा० जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिहवियाणि सणाहाणि वा इंधणादिअभावे 'निहय'त्ति निक्खित्ताणि || ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽवि भण्णइ, तस्स हेठा सज्जोमयट्ठीणि ठविजंति, एवं रुद्दघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिज्जा इति गाथार्थः॥ २२२॥ | आवासियं च बूढं सेसे दिलैंमि मग्गण विवेगो। सारीरगाम वाडग साहीइ न नीणियं जाव ॥ १३५८ ॥ - एताए पुबद्धस्स इमा विभासाअसिवोमाघयणेसुबारस अविसोहियंमिन करंति।झामिय बूढे कीरइ आवासिय सोहिए चेव ॥१३५९॥ स्तदोद्घाटकायोत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति । शेषास्थिषु जीवमोचनदिनादारभ्य तु हस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्यायिक, सीयाण. ॥७४३॥ | मिति श्मशाने यान्यस्थीनि दग्धानि उदकवाहेन व्यूढानि न तान्यस्थीनि अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तन्नान्यत्र वाऽनाथकलेवराणि परिष्ठापितानि सनाथानि | वा इन्धनाद्यभावे निक्षिप्तानि तान्यस्वाध्यायिकं कुर्वन्ति । पाणा इति मातङ्गास्तेषामाडम्बरो यक्षो ह्रीमकोऽपि भण्यते, तस्याधस्तात् सद्यो मृतास्थीनि से स्थाप्यन्ते, एवं रुद्रगृहे मातृगृहे च, तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि । एतस्याः पूर्वार्धस्येयं विभाषा । S AS

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552