Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
प्रतिक्रमणाध्य अस्वाध्यायिकनि.शा रीरास्वा०
॥७४२॥
RCIRCRACAGARICROGRESS
जइ फुसइ तहिं तुंडं अहवा लिच्छारिएण संचिक्खे ।
इहरा न होइ चोयग! वंतं वा परिणयं जम्हा ॥ २२१ ॥ (भा०) व्याख्या-साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसण्णेण गच्छंतो तस्स जइ तोंडं रुहिरेण लित्तं खोडादिसु फुसति तो असज्झाइयं, अहवा लेच्छारियतुंडो वसहिआसन्ने चिट्ठइ तहवि असज्झाइयं, 'इयरह'त्ति आहारिएण चोयग! असज्झाइयं ण भवति, जम्हा तं आहारियं वंतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवइ, अण्णपरिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः ॥ २२१ ॥ तेरिच्छसारीरयं गयं, इयाणिं माणुससरीरं, तत्थ
माणुस्सयं चउद्धा अलुि मुत्तूण सयमहोरत्तं । परिआवन्नविवन्ने सेसे तियसत्त अढेव ॥ १३५५॥ व्याख्या-तं माणुस्ससरीरं असज्झाइयं चउविहं चमं मंसं रुहिरं अठियं च, (तत्थ अद्वियं ) मोतुं सेसस्स तिविहस्स इमो परिहारो-खेत्तओ हत्थसयं, कालओ अहोरत्तं, जं पुण सरीराओ चेव वणादिसु आगच्छइ परियावण्णं विवण्णं वा
श्वा भुक्त्वा मांसं लिप्तेन मुखेन वसल्यासनेन गच्छन् ( स्यात् ), तस्य मुलं यदि रुधिरेण लिप्तं स्तम्भकोणादिपु स्पृशति तदाऽस्वाध्यायिक, अथवा लिप्तमुखो वसत्यासन्ने तिष्ठति तथापि अस्वाध्यायः, इतरथेति आहारितेन चोदक ! अस्वाध्यायिकं न भवति, यस्मात् तदाहारितं वान्तमवान्तं वाऽऽहारपरि| णामेन परिणतं, आहारपरिणामपरिणतं चास्वाध्यायिकं न भवति, अन्यपरिणामात् , मूत्रपुरीषादिवत् । तैरवं शारीरं गतं, इदानीं मानुषशरीरं, तब-तत् मानुषशारीरमस्वाध्यायिक चतुर्विधं-चर्म मांसं रुधिरं अस्थि च, तत्रास्थि मुक्त्वा शेषस्य त्रिविधस्यायं परिहार:-क्षेत्रवो हस्त्रशतं कालतोऽहोरात्रं, यत् पुनः | शरीरादेव व्रणादिप्वागच्छति पर्यापन्नं विवर्ण वा
॥७४२॥

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552