________________
WARNAMASALARAS
भयारिंमि विभासा २६, जेणेविस्सरियं नीए-ऐश्वर्य प्रापित इत्यर्थः, 'वित्ते' धणे तस्सेव संतिए लुब्भइ २७, तप्पभावुटिए वावि-लोगसंमयत्तणं पत्ते तस्सेव केणइ पगारेण अंतरायं करेइ २८ सेणावई रायाणुन्नायं वा चाउरंतसामि पसत्थारंलेहारियमाइ भत्तारं वा विहिंसइ रहस्स वावि निगमस्स जहासंखं नायगं सेहिमेव वा, निगमो-वणिसंघाओ २९, अप्प-12
स्समाणो माइहाणेण पासामि अहं देवत्ति वा वए ३०, 'अवन्नेणं च देवाणं जह किं तेहिं कामगद्दहेहिं जे अम्हं न उवहै करेंति, महामोहं पकुबइ कलुसियचित्तत्तणओ ३१, अयमधिकृतगाथानामर्थः। एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, |सितं ध्मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्भाविनो न क्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सङ्ग्रहणिकार:
पढिसेहेण संठाणवण्णगंधरसफासवेए य । पणपणदुपणकृतिहा इगतीसमकायसंगरुहा ॥१॥ ___ अस्या व्याख्या-प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियझेदानां ?-पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् ?-1 ४ एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'अकायसंगरह'त्ति अकायः-अशरीरः असङ्गः-सङ्गवर्जितः अरुहः-अजन्मा, एभिः सहै
कत्रिंशद्भवन्ति, तथा चोक्तं-“से ण दीहे ण हस्से ण वट्टे न तसे न चउरंसे न परिमंडले ५ न किण्हे न नीले न लोहिए न हालिद्दे न सुकिले ५ न सुब्भिगंधे न दुन्भिगंधे २ न तित्ते न कडुए न कसाए न अंबिले न महुरे ५ न कक्खडे न मउए
सन दीर्घः न इस्वो न वृत्तो न यस्रो न चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिर्न दुर्गन्धो न तिक्को न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न.