Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 492
________________ आवश्यकहारिभ द्रीया ॥७३३॥ पडिलेहणादिकावि चेट्ठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा ते चउरो पुरिसा रत्थाइसु चेव अणासाइणिज्जा तहा।४ प्रतिक्रतेसु सज्झाओ चेव न कीरइ, सेसा सवा चेठा कीरइ आवस्सगादि उक्कालियं च पढिजइ । महियाइतिविहस्स संजमोव मणाध्य घाइस्स इमं वक्खाणं पञ्चविधामहिया उ गन्भमासे सचित्तरओ अ ईसिआयंबो । वासे तिन्नि पयारा बुब्बुअ तव्वज फुसिए य ॥२१६॥(भा०) स्वाध्यायिक व्याख्या-'महिय'त्ति धूमिया, सा य कत्तियमग्गसिराइसु गब्भमासेसु हवइ, सा य पडणसमकालं चेव सुहुमत्तणओ सब आउकायभावियं करेति, तत्थ तत्कालसमयं चेव सबचेट्ठा निरंभंति, ववहारसञ्चित्तो पुढविकाओ अरण्णो वाउन्भूओ आगओ रओ भन्नइ, तस्स सचित्तलक्खणं वण्णओ ईसिं आयंबो दिसंतरे दीसइ, सोवि निरंतरपाएण तिण्हं-तिदिणाणं परओ सर्व पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवासं तिविहं-बुद्दादि, जत्थ वासे पडमाणे उदगे बुद्दा भवन्ति तं बुधुयवरिसं, तेहिं वज्जियं तवज, सुहुमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेसिं जहासंखं *MERECTORRORICA ॥७३३॥ प्रतिलेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुर्यु अस्वाध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिष्वेवानाशातनीयास्तथा तेषु स्वाध्याय एव न क्रियते | शेषा सर्वा चेष्टा क्रियते भावश्यकादि उत्कालिकं च पठ्यते । महिकादित्रिविधस्य संयमोपघातिकस्येदं व्याख्यान-महिकेति धूमिका, सा च कार्तिकमार्गशिरआदिषु गर्भमासेषु भवति, सा च पतनसमकालमव सूक्ष्मत्वात् सर्वमकायभावितं करोति, तत्र तत्कालसमयमेव सर्वां चेष्टां निरुणद्धि, व्यवहारसचित्तः पृथ्वीकाय आरण्यं वायूद्धृतं आगतं रजो भण्यते, तस्य सचित्तलक्षणं वर्णत ईषदातानं दिगन्तरे दृश्यते, तदपि निरन्तरपातेन त्रिदिन्याः परतः सर्व पृथ्वीकायभावितं करोति । भिन्नवर्षः त्रिविधः, यत्र वर्षे पतति उदके बुहुदा भवन्ति स बुहुदवर्षः, तैवर्जितः तर्जः, सूक्ष्मैबिन्दुभिः पतद्भिः बिन्दुवर्षः। एतेषां यथासंख्य

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552