Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
C
आवश्यकहारिभद्रीया
॥७३५॥
RICALCASEAN
काउस्सग्गं करेंति तेरसिमादीसु वा तिसु दिणेसु तो साभाविगे पडतेऽवि संवच्छरं सज्झायं करेति, अह उस्सग्गं नाप्रतिक. करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थः॥ १३३३ ॥ उप्पाएत्ति गयं, इदाणिं सादिवेत्ति दारं, तच्च-II | मणाध्य | गंधव्वदिसाविजुक्कगजिए जूअजक्खलित्ते । इकिक्क पोरिसी गजियं तु दो पोरसी हणइ ॥ १३३४ ॥ | पञ्चविधा_ व्याख्या-गंधर्व-नगरविउवणं, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो वक्खमाणलक्खणो, जक्खा- स्वाध्यायिक दित्तं-जक्खुद्दित्तं आगासे भवइ । तत्थ गंधवनगरं जक्खुद्दित्तं च एए नियमा दिबकया, सेसा भयणिज्जा, जेण फुडं न नजंति तेण तेसिं परिहारो, एए पुण गंधवाइया सवे एक्केकं पोरिसिं उवहणंति, गजियं तु दो पोरिसी उवहणइत्ति गाथार्थः ॥ १३३४ ॥ दिसिदाह छिन्नमूलो उक्त सरेहा पगासजुत्ता वा । संझाछेयावरणो उ जूवओ सुकि दिण तिनि ॥ १३३५ ॥ ___ व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः ईदृक् छिन्न-12 मूलो दिग्दाहः, उक्कालक्खणं-सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उक्का।
कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिष वा त्रिषु दिवसेष तदा स्वाभाविकयोः पततोरपि संवत्सर स्वाध्यायं कुर्वन्ति, अथोत्सगै न कुर्वन्ति तदा स्वाभाविकेत | ॥७३५॥ पतति स्वाध्यायं न करोति । औत्पातिकमिति गतं, इदानीं सादिव्यमिति द्वारं, तच्च-गान्धर्व नगरविकुर्वणं दिग्दाहकरणं विद्युद्भवनं उल्कापतनं गर्जितकरणं | यूपको-वक्ष्यमाणलक्षणः यक्षादीप्तं-यक्षोद्दीप्तमाकाशे भवति, तत्र गान्धर्वनगर यक्षोद्दीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुटं न ज्ञायन्ते तेन तेषां परिहारः । एते गान्धर्वादिकाः पुनः सर्वे एकैकां पौरुषीमुपतन्ति, गर्जितं तु वे पौरुप्यावुपहन्ति । उत्कालक्षणं-स्वदेहवर्णी रेखां कुर्वन्ती या पतति | सोल्का रेखाविरहिता बोद्योतं कुर्वन्ती पतति साप्युल्का ।

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552