Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 498
________________ आवश्यकहारिभद्रीया ॥७३६॥ अणुदिए सूरिए मज्झण्हे अत्थमणे अडरते य, एयासु चउसु सझायं न करेंति पुत्तं, 'पाडिवए'त्ति चउन्हें महामहाणं चउसु पाडिवएस सज्झायं न करेंतित्ति, एवं अन्नंपि जंति - महं जाणेज्जा जहिंति - गामनगरादिसु तंपि तत्थ वज्जेज्जा, सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति, न पदंतित्ति गाथार्थः ॥ १३३७ ॥ के य ते पुण महामहाः १, उच्यन्ते साठी इंदमहो कत्तिय सुगिम्हए य बोडव्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥ १३३८ ॥ व्याख्या - आसाढी - आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्ति - यत्ति कत्तियपुन्निमाए चेव सुगिम्हओ- चेत्तपुण्णिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति तओ दिवसाओ आरम्भ जाव अंतदिवसो ताव सज्झाओ न कायबो, एएसिं चेत्र पुण्णिमा - णंतरं जे बहुलपडिवया चउरो तेवि वज्जियत्ति गाथार्थः ॥ १३३८ ॥ पडिसिद्धकाले करेंतस्स इमे दोसा १ अनुदिते सूर्ये मध्याह्ने अस्तमयने अर्धरात्रे च एतासु चतसृषु स्वाध्यायं न कुर्वन्ति पूर्वोक्तं, 'प्रतिपद' इति चतुर्णां महामहानां चतसृषु प्रतिपत्सु स्वाध्यायं न कुर्वन्तीति एवमन्यमपि यमिति महं जानीयात् यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेत्, सुग्रीष्मके पुनः सर्वत्र नियमादस्वाध्यायो भवति, अन्नानागाढयोगा निक्षिप्यन्ते नियमात् आगाढान् न निक्षिपन्ति, न पठन्तीति । के च पुनस्ते महामहाः ?, उच्यन्ते - आषाढी आषाढपूर्णिमा इह लाटान श्रावणपूर्णिमायां भवति, इन्द्रमह अश्वयुक्पूर्णिमायां भवति, कार्त्तिक इति कार्त्तिकपूर्णिमायामेव सुग्रीष्मकः - चैत्र पूर्णिमा, एतेऽन्त्यदिवसा गृहीताः आदिस्तु पुनर्यत्र यत्र देशे यतो दिवसात् महामहाः प्रवर्त्तन्ते ततो दिवसादारभ्य यावदन्त्यो दिवसस्तावत् स्वाध्यायो न कर्त्तव्यः, एतासामेव पूर्णिमानामनन्तरा याः कृष्णप्रतिपदश्वतस्रस्ता अपि वर्जिता इति । प्रतिषिद्धकाले कुर्वत इमे दोषाः ४ प्रतिक्र मणाध्य० पञ्चविधास्वाध्यायिकं ॥७३६ ॥

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552