Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभ
जीया
॥७३४॥
सव्वं न करेति, अण्णे भणंति-बुब्बुयवरिसे बुब्बुयवज्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्काय-४
४ प्रतिक्रभाविए सवा चेट्ठा निरंभंतित्ति गाथार्थः॥ २१७ ॥ कहं ?
मणाध्य वासत्ताणावरिया निकारण ठंति कजि जयणाए।हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति ॥ १३३०॥
पञ्चविधा
स्वाध्यायिक __ व्याख्या-निक्कारणे वासाकप्प-कंबली(ता)ए पाउया निहुया सबभतरे चिट्ठति, अवस्सकायबे वत्तबे वा कज्जे इमा जयणा-हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति-इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीयअंत-13 रियाए जयणाए भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति त्ति ॥ १३३० ॥ संजमघाएत्ति दारं गयं । इयाणिं उप्पाएत्ति, तत्थपंसू अ मंसरुहिरे केससिलावुट्टि तह रउग्घाए । मंसरुहिरे अहोरत्त अवसेसे जचिरं सुत्तं ॥१३३१॥ व्याख्या-धूलीवरिसं मंसवरिसं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो
॥७३४॥
१ सर्व न करोति, अन्ये भणन्ति-बुहुदवर्षे बुहुदवर्जिते च अहोरात्राणि पञ्च बिन्दुवर्षे सप्त, अतः परमकायभावितत्वात् सर्वाश्चेष्टा निरुणद्धि। कथं । निष्कारणे वर्षाकल्पः-कम्बलः तेन प्रावृता निभृताः सर्वाभ्यन्तरे तिष्ठन्ति, अवश्यकर्त्तव्ये अवश्यवक्तव्ये वा कार्ये इयं यतना-हस्तेन भ्रकुव्याद्यक्षिविकारेणाङ्गुल्या वा संज्ञयन्ति-इदं कुर्विति, अथैवं नावगच्छति मुखवत्रिकयाऽन्तरितया यतनया भाषन्ते, ग्लानादिकार्ये वर्षाकल्पप्रावृता गच्छन्तीति । संयमघातक इति द्वारं गतं । इदानीमात्पातिकमिति, तत्र धूलिवर्षों मासवर्षों रुधिरवर्षः केशेति केशवर्षः करकादिः शिलावर्षः रजउद्घातपतनं च, एतेषामयं

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552