Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 483
________________ सयं न कुवंति ॥२॥डहरोवि णाणवुड्डो अकुलीणोत्ति य गुणालओ किह णु। दुम्मेहाईणिवि एवं भणंतऽसंताइ दुम्मेहो ४॥३॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं णाणं । निच्चं पगासयंता वेयावच्चाइ कुवंति ॥ ४ ॥ उपाध्यायानामा|शातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्,-जोऽमुणियसमयसारो साहुसमुद्दिस्स भासए एवं। अविसहणातुरियगई भंडणमामुंडणा चेव ॥१॥3 पाणसुणया व भुंजंति एगओ तह विरूवनैवत्था । एमाइ वयदवणं मूढो न मुणेइ एयं तु ॥२॥ अविसहणादिसमेया संसारसहावजाणणा चेव । साहू चेवऽकसाया जओ प जंति ते तहवि ॥ ३॥ साध्वीनामाशातनया, क्रिया पूर्ववत्,| कलहणिया बहुउवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो ॥१॥ अत्रोत्तरंकलहंति नेव नाऊण कसाए कम्मबंधबीए उ । संजलणाणमुदयओ ईसिं कलहेवि को दोसो? ॥२॥ उवही य बहुविगप्पो बंभवयरक्खणथमेयासिं । भणिओ जिणेहि जम्हा तम्हा उवहिमि नो दोसो ॥३॥ समणाण नेय एया उवद्दवो स्वयं न कुर्वन्ति ॥ २॥ बालोऽपि ज्ञानवृद्धोऽकुलीन इति गुणालयः कथं नु । दुर्मेधआदीन्यपि एवं भणति असन्ति दुर्मेधः॥३॥ जानन्ति नापि चैवं च निर्धर्माणो मोक्षकारणं ज्ञानं । नित्यं प्रकाशयन्तो वैयावृत्त्यादि कुर्वन्ति ॥४॥ योऽज्ञातसमयसारः साधून समुद्दिश्य भाषते एवम् । अविषहणा अत्वरितगतय भण्डनमामुण्डनं चैव ॥ ॥ पाणा इव श्वान इव भुञ्जन्ति एकतस्तथा विरूपने पथ्याः । एवमादि वदत्यवर्ण मूढो न जानात्येतसु ॥ २ ॥ अविषहणादिसमेताः संसारस्वभावज्ञानादेव । साधव एवाकषाया यतोऽतः प्रभुञ्जन्ति ते तथैव ॥३॥ कलहकारिका बहूपधिका अथवाऽपि श्रमणोपद्रवः श्रमणी । गणिकानां पुत्रभाण्डा दुमस्य वल्ली जलस्य शैवालः ॥ १॥ कषायान् कर्मबन्धवीजानि ज्ञात्वा नैव कलयन्ति । संचलनानामुदयात् ईषत् कलहेऽपि को दोषः। ॥२॥ उपधिश्च बहुविकल्पो ब्रह्मवतरक्षणार्थमेतासाम् । भणितो जिनैर्यस्मात् तस्मादुपधौ न दोषः ॥३॥ श्रमणानां नैता उपद्वः

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552